पृष्ठम्:श्रीतत्वनिधि.pdf/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंहनिधिः । ( १४५) ११७ अथ खराभिमानिसूर्यदेवताध्यानम्-- पैसमारूढंनीलांबरसमावृतम् ॥ मूर्याधिंखरंवैदेचतुर्वक्रष्टहस्तकम् ॥ १ ॥ रक्तवर्णः ॥ (शिष्टंसूर्यावत् नि० ५) ॥ १ ॥ ११८ अथ नंदनाभिमनिभानुदेवताध्यानम्ज्ञातुंनंद्ननामार्नासाचारुपारप्छतम् ॥ मृगेंद्रवाहनंपंचवक्रॅदशशुजैमाजे ॥ १ ॥ रक्तवर्णः ॥ (शिष्टंमूर्यवत् नि० ५) ॥ १ ॥ ११९ अथ विजयाभिमानिखगदेवताध्यानम्पण्मुखंद्वादशभुजंव्याघ्रवाहनमास्थितम् । व्याघ्रचर्माबरधरंवंदेवेिजयसंज्ञकम् ॥ १ ॥ रक्तवर्णः ॥ (शिष्टंसूर्यवत् नि० ५) ॥ १ ॥ १२० अथ जयभिमानिपूपदेवताध्यानमू {ततेः ॥ शंरचनांक्तिकरद्वंद्वंहृदिसमाश्रये ॥ १ ॥| रक्तधर्णः ॥ १ ॥ १२१ अथ मन्मथाभिमानिहिरण्यगर्भदेवताध्यानम्-- इंसदर्याधिरूढंतूंवीणामंडितद्दस्तकम् ॥ हिरण्यगर्मवैदेहैंमन्मथाख्यं ममेष्टदम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १२२ अथदुर्मुख्याभिष्माश्मिरीचिदेवृताच्यानुभरीर्चि 妙 स्थितम् ॥ विवक्तास्यं यर्कसैश्येमुद्रा ॥ १ ॥ रक्तवर्णः ॥ (राष्टंसूर्यवद नेि० ५) ॥ १ ॥ १२३॥अथ हेमलंब्यूभिमान्यादित्यदेवताभ्यांनयू- या आदित्यंतेजस स्थार्नहेमलंबिछताढूपम् ॥समसमिसमारूढंजगतांनेत्रमाश्रपे ॥ १ ॥ र्त्तवर्णः ॥ (शिष्टंसूर्यवत् नेि० ५) ॥ १ ॥ १२४ अथनि(म) उंव्यभिष्मानिसवितृदेवताध्यानम् । वि (म) लेविसंज्ञेमनसासवितारंस्मराम्यहम्॥ तुरंगक्रवाहनम् ॥ १ ॥ः रक्रवर्णः ॥ १ ॥ " s