पृष्ठम्:श्रीतत्वनिधि.pdf/203

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधेः । (१४७) | ~ जगदानंदजनकंसीताचेट्टक्षमाश्रये ॥ रामानंदनामांतकोदंडम १३३ अथ पुषंगाभिमानिपङ्गातिराघेोदेवताध्यानम्पद्धृतराष्धसमीडेथिंपुर्वगैतिसुविश्रुतम् ॥ श्रेताश्वरमारूढंशाईबाणधरंसदा ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १३४ अथ कोलकाभिमानविसर्मिदेवताध्यानम्विसर्पिर्णहुतवहंकीलकाहूयमाश्रये ॥ उर्तुगगजमारूढंशूलेोज्ज्वलकरांबुजम् ॥ १ ॥| रक्तवर्णः ॥ १ ॥ s १३९ अर्थ सेोम्याभिमानिमत्स्यदेवताध्यानम्मत्स्यमूर्तिहरिंर्वदेशिरसासैौम्यसंज्ञकम् ॥ शंखचकोज्ज्वलकरंभात्ताभीष्टप्रदायकम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १३६अथ साधारणाभिमानिकूर्मदेवताध्यानमूकूर्मच्छतिमहंर्वेदेमंदराचलधारिणम् ॥ कौमोदकोशार्ङ्गहस्तंसाधारणकृताह्वयम् ॥ १ ॥ कांचनवर्णः ॥ १ ॥ १३७ अथ विरोधिकृद्धत्सराभिमानिवराहदेवताध्यानम्दंट्रारूढमहभागंक्रोडरूपधरंहरिम् ॥ घरदायापदंर्वदेविरोधिकृदितिश्रुतम् ॥ १ ॥ं श्यामवर्णः ॥ १ ॥ १३८ अथ परीधाव्यभिमानिनृसिंहदेवताध्यानम्-- नृकेसरितर्मुर्वदेहरिंस्तंभविदारिणम् ॥ प्रहादहर्षदातारंपरीक्षाविछताह्वपम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १३९ अथ प्रमादीचाभिमनिवामनदेवताध्यानमूछत्रोज्ज्चलकरंवेदेहरेंवामनरूपिणम् ॥ बलिप्रतापनकरंममादीचछताह्वयम् ॥ १ ॥ श्यामघणैः दूर्वादलवद ॥ १ ॥ १४० अथ आनंदाभिमानिश्रीरामदेवताध्यानम् र्गणम् ॥ १ ॥ श्र्यामवर्णः ॥ १ ॥ విడాకాజాE=====