पृष्ठम्:श्रीतत्वनिधि.pdf/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ११४) श्रोतत्स्वनधी { १४३ अथ मंत्रशक्तिस्वरूपम्मंत्रशक्तिस्वर्णमुखीकुंकुमाझकिरीटिनी ॥ खङ्गचापौगृशुंडींचथूलंशकिंख्रुलू ॥ १ ॥ आवापबाणदंडसिपुत्रीपाशायांकुशान् ॥ चतुर्दशभुजैर्डतेदक्षेवामेपृथक्पृथक् ॥ २ ॥ मतेवाहनाहीरकवचामणिमेखला । रक्तवर्णा ॥ १ ॥ १४४ अथ उत्साहशक्तिस्वरूपमूशक्रुित्साहरूपातुसिंदूरवदनाशुभा ॥ जांबूनद्रुचिर्तृत्यन्मयूरवरवाहना ॥ १ ॥ पङ्घ्रिर्भुजैश्शक्तिचापवरपाशुशरामयान्॥ दधानाक्रमशश्चत्रवसनामकुटोज्ज्वला ॥ २ ॥| उपायैर्वशयेच्छत्रून्देवीचेयंशुचिस्मिता ॥ रक्तवर्णा ॥ १ ॥ अथ उपायचतुष्टयदेवतास्वरूपम्-{ कारणागम् ) १४९ तवादौसामोपायदेवतालक्षणम्गजारुढास्मितमुखीकनकाभासितांशुका ॥ पद्धभिर्भुजैवक्रशंखचराभयधनुश्शरान् ॥ १ ॥ दधतीसार्चितानित्यंविशयेच्छत्रुमंडलम् ॥ कनकवण ॥ १ ! १४६ अथ दानोपायस्वरूपम्दानोपायास्पदेवस्तुशिबिकांवरवाहनः । संध्यारुणोटोिर्हतैश्वकं पद्मंनिधिंवरम् ॥ १ ॥ धनुर्देक्षेतरेशंखंदक्षेकुंदशराभयैौ ॥ दधानः पीतवसनकिरीटांगदशोभितः ॥ २ ॥ पूजितश्वशुदयाद्वशयेद्रिपुमंडलम् ॥ रक्तवर्णः ॥ १ ॥ १६४७ अथ भेदोपायस्वरूपम्भेदोपायाख्यदेवस्तुतरक्षुबरवाहनः ॥भेघवर्ण:करालास्यःकूरठूर्श्वदिश्रुजैः ॥ १ ॥ चुकश्लधनुःपाशवरान्दोथवा ॥ शंखदर्डशरंखटूवापौविरुद्रीन्वरी ॥ २ ॥ कलयेन्मर्दद्वापिकिरीटकक्चोंज्* लः | मेघवर्णः ॥ १ ॥