पृष्ठम्:श्रीतत्वनिधि.pdf/174

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वह्मनिधेः । • (११९) ३४८ अथ दंडोपायस्वरूपम्देडेोपायोरक्तवर्णसिंहास्यश्शववाहनः ॥ चक्रशूलगदादंडखङ्गर्घ-|l' टावरंधनुः ॥ १ ॥ कशांकुशैौशरंवहिंखेटपाशाभयंदरम् ॥ ६धानोद्वयटोिईस्तैर्नलशुचितांशुकः ॥ २ ॥ पूजितमद्येच्छत्रूत्रणेरणविमर्दकः ॥ रक्तवर्णः ॥ १ ॥ अथ चतुर्देशमनूनांस्वरूपाण-(शैवागमे सिद्धांतशेखरे) èQ 2यानम्अाद्यस्स्वायंभवोब्रह्मपुत्रोमनुरितिस्मृतः ॥ शतरूपातस्यभार्यक्षत्रधर्ममनुक्तः ॥ १ ॥ प्रियव्रतेोक्तानपार्दीतस्यकन्यात्रयंतथा ॥ आकू तिर्देवहूतिश्चमसूतिःश्वेतवर्णवान् ॥.२ ।॥ क्षत्रियोग्यास्त्रधारीतुसर्वेषां जूगतांपूतिः ॥ यत्रधर्माश्चविविधाःचतुर्वर्ण्यश्रिताश्शुभाः ॥ ३ ॥' श्र्तणः ॥ १ ॥ १९० अर्थ स्वारोचिपमनुध्यानम्स्वारोचिषोद्वितीयस्तुमनुरेनस्सुतोभवत् ॥ द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्यचात्मजः ॥ १ ॥ ऊर्जातुतस्यभार्याप्तीद्वार्लधर्ममनुबतः ॥ तप्तकातैस्वराभासस्सर्वपांजगतांपतिः ॥ २ ॥हेमवर्णः ॥ १ ॥ १९१ अथ उत्तममनुष्ध्यानम्तृतीयउत्तमोनामप्रियव्रतसुतोमनु ॥ भार्योपासूंजयजयहोवायरतस्यचात्मजाः ॥ १ ॥ं रक्वर्णोस्रधारीतुक्षात्रंधर्ममनुव्रतः ॥ चतुर्णामेक सप्तत्यायुगानांपतिरीश्वरः ॥ २ ॥ रक्तवर्णः ॥ १ ॥ १९२ अथ तामसमनुष्ध्यानम्चतुर्थउत्तमम्नातामनुर्नान्नाचतामसः ॥ स्त्रपातिःपत्नीकेतुमंतइत्यायास्तत्सुतामताः ॥ १ ॥ प्रियव्रतसुतस्त्वेषक्षार्त्रधर्ममनुव्रतः ॥ हरिद्वर्णोस्र धारीतुसर्वेषांजगतांमञ्जुः ॥ २॥ हरिद्वर्णः ॥ १ ॥