पृष्ठम्:श्रीतत्वनिधि.pdf/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधिः । (R) १४० अथ कामधेनुस्वरूपम्-(नृसिंहासादे) सुरभिर्गोमुखीगौरीस्त्रीरूपासर्वभूपणा । घासमुर्छितथाकुँडीबिभाणाभूतपुष्टिदा ॥ १ ॥ गैरवर्णा ॥ १ ॥-॥ प्रकारान्तरम् (महाभारते आदिपर्वण १७६ अध्याये)॥ पडुनतांसुपार्बीरुंत्रिपृथुपंचसंधुताम् ॥ मण्डूकनेत्रांसन्नासांकामधेनुमनिन्दिताम् ॥ १ ॥ सुवालाधंशङ्कुकर्णाचारुश्रृङ्गमनोरमाम्। अत्यायतशिरोमीर्वाविमितास्यावीिक्षिताम् ॥ ॥ २ ॥ गैरवर्णा ॥ १ ॥ १४१ अथ द्वादशायुधानांस्वरूपम्-(शैवागमे) जंशक्तिश्वदंडश्वखङ्गंपाशस्तथांकुशमू॥ गदत्रिशूलचकेचपग्रंचेतिदशायुधम् ॥ १ ॥ द्विभुजाश्चद्विनेत्राश्चसर्वाभरणभूषिताः ॥ कृतांजलिपुटोपेताःकरंडमुकुटान्विताः ॥ २ ॥ तत्तद्वक्रप्रमाणेनत्वस्त्रमूर्तिसमन्विताः ॥ नानावर्णमहाविद्युन्नीलजीमूतश्वर्णकम् ॥ ३ ॥ पावकंपद्मरागंचवुपारंवेंद्रनीलकम् ॥ शारदर्धेचरचंचवज्रादीनांचवर्णकम् ॥ ४ ॥ ख्रियंशकिंगदक्यिात्पाशपभेनपुंसके ॥ शेपाःपुंस्क्वेनविख्याताःकीर्तितास्त्वस्रमूर्तयः ॥५॥-॥ (नृसिंह्मासादे)तु-शरःस्यात्पुरुपोदिव्योरक्तांगोदिव्यलोचनः ॥ धनुःस्रीरक्तपद्माभामूर्श्वभूषितचापकृत् ॥ १ ॥ एक्मस्राणिमूर्तीनिजानीयात्पूरमेश्वरेि ! उतानांचैवसर्वेपांमूप्रिंस्वायुधलांछनम् ॥ २॥ भुजैौद्वैतुप्रकर्तव्ौस्कंधलमतदायुधैी ॥ २ ॥ अथ शक्तित्रयस्वरूपाणि-{कारणागमे ) १४२ तवादैप्रभुशक्तिस्वरूपम् प्रशुशक्ति:प्रभावास्यादेवीक्षात्रगुणानुगा ॥ श्रीरुपिणीपाटलाभावेताश्चक्रवाहना ॥ १ ॥ करंडम्कुटेचकशक्तिखङ्गवरांकुशुश्ान् ।।' दक्षेवामेशंखघंटाखेटाभयगदास्तथा ॥ २ ५ दशभिर्बिभ्रतीहस्तैश्शत्रुविध्वंसकारणी॥कौसुंविस्त्रसंचीतापूजिताचेष्ट्दतृणमू॥३॥पाटलवर्णा॥१ a.