पृष्ठम्:श्रीतत्वनिधि.pdf/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १p२ ) श्रीतस्वग्नि ७१ अव पशुपतशाखूस्वरूपम् (म्रुतिंहगृहे) शारुंफ्भुफ्तंशुभंच्पालक्कंछशोद्रम् | सूत्रात्रक्रंमंत्र्याघ्रचमंबरावृतम् ॥ १ || श्वेतवर्णम् ॥ १ ॥ ७२अथ पाशुपतशास्राभिमानिरुद्रस्वरूपमू-(मयूसे ) " पंचक्क्रोवृपारूढःप्रतिक्क्रॅत्रिलोचनः ॥ श्वरदाभयशूलाक्षसूत्रधृक्षरोमेश्वरः ॥ १ ॥ श्वेतवर्णः ॥ ( सूर्यप्रत्यधिदेवतावत् ५ नि० ) ॥१॥ ७३ अथ पातंजलशास्वस्वरूपम्-(नृसिंहप्रासोदे) पातंजलाक्षेिधंरकंझर्पक्कंमुतेजसमू ॥ अक्षसूत्रंप्राप्ताकांच६धतंकुंडलान्वितम् ॥ १ ॥ रक्तवर्णम् ॥ १ ॥ ७४ अथ पातंजलाधिदेवताऽनंतस्वरूपमू-(अनंतव्रतकल्ये) नुवाम्रपछवाक्षासंप्रिंगभूश्मश्रुलोचनम् | दक्षिणोध्र्वकरेषझंशंखंतस्पाप्यधःकरे ॥१॥घक्रमूर्वक्ररेवामेगदांतत्याप्यधःकरे ! विभतंधुंड्रेरीकाक्षंफणासक्तान्विर्तभजे ॥ २ । गोमूत्रवर्णः ॥ १ ॥ ७५ अथ सांख्यशास्त्रस्वरूपम-(नृसिंहास६ि) सांख्यंतत्कापिलंबभ्रुवक्रमुज्ज्वलकुंडलम् ॥ जाप्यदंडधरंदीर्धनस* लोभजटाधरम् ॥ १ ॥ कपिलवर्णम् ॥ १ ॥ ७६ अथ सांख्यशाख्राभिमानिकपिलस्वरूपम्(पांचरत्रेमंत्राध्याये) प्रोयद्देिशकरसमानतर्नुसहस्रसूर्योरुदीधितिभिराप्तप्तमस्तलीकम ॥ ज्ञानात्यक्तिकरंकपिलंचदनंध्यायेदजदिसर्मिर्तिभ्रतिबोधयंतम् ॥१॥ रक्क्वर्गः ॥} १ } ७७अथ चतुष्षष्टिकलानांनामानि-(शिवतत्त्वरत्नाकरे) ! वेदास्सर्वेसवेदांगादतिहासस्तथागमः॥ न्यूयशास्रंतथाकाव्यमलंकं |स्थनाटक॥ १ ॥ कवित्वंकांमशाखंथयूंनैपुण्यभिपरेि ! देशः पापारज्ञानंलिपिज्ञानलिपेिक्रिया ॥ २ ॥ तथासग्रस्तावधानंस्वरशार्द्ध्व