पृष्ठम्:श्रीतत्वनिधि.pdf/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधिः ॥ ( ? oરૂ ) चवाचकमू । सामुद्रिकंचराकुनेपरीक्षारत्नसंततेः ॥ ३ ॥ तथास्वर्णपरीक्षाचतथातुरगलक्षणम् ॥ गजशाखंमल्लवियापाककर्मततःपरम् ॥४॥ दशदेहलवियार्थवादीगंधकर्सवः ॥ धातुवादखनोवादोरसवादस्ततःपरः ॥ ५ ॥ अग्निस्तंभॊजलरुंतॆाप्यसिस्तंभनमेवच ॥ वायुस्तंभस्तथावश्यंमेोहनाकर्षणेतथा ॥ ६ ॥ी उचाटनंचविद्वपेोमारर्णकालवंचनम् ॥ वाणिज्यंपाशुपाल्पंचकृफ्रािसक्कर्मच ॥ ७ ॥ लावुष्कापोधनप्रौढिर्मपयुद्धेषुकौशलम् ॥ रतिकौशलमाखेटोप्यदृश्यकरणीतथा ॥८॥ चित्रलेोहाश्ममृद्दारुवष्णुचर्माबरक्रियाः ॥ तथेक्यूतकरणीचोरकर्माजनंतथा ॥ ९ ॥ मंत्रौषध्येोस्तथसिद्धिस्वरदृष्टयोस्तुवंचने ॥ जलपुवनवाकूसिद्धिघुटिकासिद्धयस्तथा ॥ १० ॥ तथैवपादुकासिद्धिरेिंद्रजालंततःपरम् ॥ विद्यामहॆंद्रजालेनचतुष्यष्टिर्मताइमाः ॥ १ १ ॥ (श्रीविप्णुभागवते १० स्क० पूर्वी० ४५ ध्या० ३६ श्लो० व्या० श्रीधरीपे, शुक्रनीतैौ ४ ध्याये च प्रकारान्तरेणापिश्यन्ते) अथ पंचभूतस्वरूपाणि-(शैवागमे) ७८ तत्रादेौपृथ्वीदेवतास्वरूपम्-- श्यायेन्महींशुकुवर्णादिव्याकारणभूषिताम् ॥ चतुर्भुजांसैौम्यतधुंचंडांशुसद्दशांबरामू ॥१॥ अधक्षेोध्र्यरत्नपात्रंकरायांसस्यभाजनम् ॥ दक्षेिणायांतथावामकराज्यांसरसीरुहम् ॥ २ ॥ ओषधीपूर्तिपात्रंद्रधानांसुमुखांबुजामू ॥ दिङ्नागानांचतुर्णाचपृष्ठारूढांचतुर्भुजामू ॥ ३ ॥ शुिांभूदेवींशरणंभजे ॥ शुश्र्वर्णी ॥ १ ॥ ७९ अंथ अव्देवतास्वरूपृष्मूआदर्शनलसंकाशालोकसंजीक्निीश्शुभाः। माधुर्पगुणसंयुक्ताःसर्वाल कारशेोतिाः ॥ १ ॥ स्वीरूपधारिणीःशुभाक्षुजद्वयविराजिताः ॥ दधानाःपाशकलशैौसदामकरवाहनाः ॥ २ ॥। मुक्ताभूपितसर्वांगीरपः संचिंतयेन्मुदा ॥ शुध्र्ववर्णाः ॥ १ ॥ ann. గాr