पृष्ठम्:श्रीतत्वनिधि.pdf/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधेः । ( ६४अथपुराणाधिदेवतास्वायंभुवमनुस्वरूपम्-शैवागमेसिद्धा०) अाद्यःभ्चायंभुवेोब्रह्मपुत्रेोमनुरितिस्मृतः ॥ श्वेतवर्णः(अन्यत्सर्वे१४.. 冢 मृश्नुपुद्रष्ट्रव्यमू ४ नेि०) ॥ १ ॥ 鶴 ६९ अथइतिहासस्वरूपम्-(नृसिंहासोदे) इतिहासकुशान्तारुःस्रुकरास्योमहोदरः ॥ अक्षसूत्रंघर्देविनत्र्पर्कं जावरणान्वितः ॥१॥ दूर्वाश्यामवर्ण: ॥ १ ॥ ६६अथइतिहासधिंदेक्तप्रजापतिस्वरूपमू-(झुर्रिहृ१ासोदे) ह्रेप्सयानेनकर्तव्योनचकर्षैश्चतुर्मुरुतः ॥ सावित्रीतस्पकर्तव्पावाग्मीत्सं गगताशुक्षा | १ || ब्रह्मोक्लॅपरॉर्मरूपंसर्वकार्यप्रजापतेः ॥ पाटलवर्ण: [ (पंचत्रक्षिस्थप्रजापतिब्रह्मचत ४ नेिं०) ॥ १ ॥ ६७ अथ भरतशास्त्रस्वरूपमू-(मुर्सिहप्रासदे) नृतशास्त्रमैिदंत्म्यंग्रूगक्कंजटाधरमू ॥ अक्षसूत्रंत्रिशूलंचबेिभाणंचत्रिलेोचनम्॥ १ ॥ं श्वेतवर्णम् ॥ १ ॥ ६८ अथ भरतशास्त्राभिमान्युमामहेश्वरस्वरूपमू-(कारणागर्म) धवलाभसुखासनदिवियुतेमृगशिशुर्टकवरायहस्तम् ॥ सुमुखीकृतमुत्पलदृग्वरमुमयासहेदवसरूपभिदम् ॥ १ ॥} श्रेवेतवर्णः ॥ १ ॥ ६९ अथ पांचरान्वशास्त्रस्वरूपमू-(नृसिंहभासदै) पांचरात्रातिधंशाखंलापण्यव्रुपदाहूनमू ॥ अक्षसूत्रंहलंविभद्वनमालाविभूपितम् ॥ १ ॥ श्वेतवर्णम् ॥ १ ॥ ७० अथपांचरात्रशास्त्राभिमनिसंक्रर्पणस्वरूपम्(भट्टभास्क्रीपे) वासुदेवस्वरूपेणकार्यःशंकर्पणःप्रभुः । स्तुशुक्रुक्षुःकार्योतीलवासायदूत्तमः ॥ १ ॥ गदात्थानेचमुसलंचक्रस्थानेच्चलांगलम् ॥ दक्षोर्ध्वकुरेशंखःक्षाधःक्रेमुसलं वामाधःकरेशाईवामोध्र्वकरेलांगलमू॥ १ ॥ w f श्वेतवर्णः ॥ व्यूहमूर्तिवत् २ नि० )॥ १ ॥