पृष्ठम्:श्रीतत्वनिधि.pdf/154

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्रह्मनिधेः । («ኣ ) . | २९ अथ धर्मादिचतुष्टयध्यानम्-(नृसिंहमासादे) . | धर्मोज्ञानंचवैराग्यमैश्वर्यचतथैवहि ॥ सितारुणंपीतकृष्णंर्सिंहरूपाः प्रकीर्तिताः ॥ १ ॥ ४ ॥ २६अथधर्मादिचतुष्ट्रयाभिष्मानिदेवताचतुष्टयध्यानम्-(ांचरावे) यमवायुशिवेंद्राश्चज्ञेयाधर्मादिदेवताः ॥ (एतेषांलक्षणानिदिक्पालेषु द्रष्टव्या ४ निर्धेी) ॥ ४ ॥ २७ अथ अधर्मादिचतुष्ट्रयध्यानम्-(पांचरात्रे पाप्रसंहितायामू) अाशासुताघतीष्वेवपुरुपाकृतयस्थिताः ॥ चतुर्मुजार्त्तिसहवच्क्रास्सित पूर्वारुणाःपरे ॥ १ ॥ हस्तापामाभिमुख्यायांरचितांजलिसंपुष्टाः ॥ अपराग्यांचबिभाणाःकरायांपोगपीठकी ॥ २ ॥ मुखेश्वेतवर्णाः ॥ शरीररुणवणः ॥ ४ ॥ २८ अथ अधर्मादिचतुष्टयाभिमानिदेवताचतुष्टयध्यानम्-- (पांचरात्रे पाद्मसंहितायामू) अधर्माधिपतिर्निर्ऋतिः ॥ अज्ञानाधिषतिर्दुर्गा ॥ अवैराग्याधिपतिः कामः॥अनैश्वर्याधिपतिरुद्रः॥अपूजिताअधर्मायादातारस्तेतथाविधा:॥ निर्ऋतिश्चैवदुर्गाचकामोरुद्रस्तथैवच॥१॥( एतेषांस्वरूपाणितत्तन्मूर्तिलक्षणे पूर्वेमृतानिक्क्ष्यंतेचक्रमेण ४-५-२-५निधैी) ॥ (रुद्रःआर्दीनक्षत्रदेवताक्द) दुर्गारौद्रिवत्सरोदेवतावतू) ॥ ४ ॥ . २९ अथ पुण्यपुरुपलक्षणम्-(कारणागमे ) सिंहासनेसमाप्तीनंस्वर्णवर्णकिरीष्टिनम् ॥ गीर्वाणमुक्तपादाब्जंपुण्यं हृदिविभावये ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ ३० अध पप्पुरुपच्यानप्-(पांचरत्रे) ÷፱፭ ፭ዮ गुजद्वपसू ॥ सुरापानहृदायुक्तगुरुतल्पक दिद्वयम् ॥१॥तत्संयोगेिपदद्वद्वमंगप्रत्यंगपातकम् ॥उपपातकरोमाणंपिंगमू श्मश्धुलोचनमू॥२॥खङ्गःचर्मपरंछष्णंकुक्षौपापंविचिंतयेद॥छष्णवर्ण: १