पृष्ठम्:श्रीतत्वनिधि.pdf/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

pa ra (९४) ty ताआतीनाध्यानतत्पराः ॥ १ ॥ सप्तर्पयोवसिष्ट्रस्तुकार्यांनार्यासमन्विf: |-| तेषुं नामूनि ॥ गौतमश्चभरद्वाजोविश्वामित्रोथकाश्यपः ॥ जमदग्धिर्वसिष्ठत्रिस्साँचैवस्वतंतरे ॥ १ ॥ ७ ॥ १८ तत्रादी गौतमध्यानमूरहूगणात्मजंशांतंत्रिपुंड्रांकितमस्तकम् ॥ अक्षरुक्कुंडिकादंटान्दधानंगौतमं भजे ॥ १ ॥ कनकवर्णः ॥ १ ॥ १९ अथ भारद्वाजध्यानमूभरद्वार्जमहाशांतेसुशीलापतिमूर्जितम् । अक्षस्रग्दंडहस्तंचमुनिमांगिरसंभजे ॥ १ ॥ श्यामवर्णः ॥ १ ॥ २० अथ विश्वामित्रध्यानमूहिरण्यगर्भसदृशंजटामकुटधारिणम् ॥ कुमुद्वतीपतिंशांतंविश्वा{| मित्रं जाम्यहम् ॥ १ ॥ पीतवर्णः ॥ १ ॥ २१ अथ काश्यपध्यानम्ध्यापे-मरीचितनयंजटावल्कलधारिणमू ॥ जपाक्षस्रग्धरंपत्नीसहितं मुनिपुंगवम् ॥ १ ॥ छष्णवर्णः ॥ १ ॥ २२ अथ जमदग्निध्यानम्--- शांत्रितारपद्मश्रुमहायुतम् ॥ दंडाक्षसूत्रपाणिंबजमदर्येि |ं नृमाम्यद्द्रम् ॥ १ ॥ रक्तवणः ॥ १ ॥ २३ अथ वसिष्ठध्यानम्-- तपोनिर्धिदघ्यासिंधुमित्रावरुणसंभवम् ॥ स्रग्र्दंडपार्णिवरदंवसिष्ठप्रणमाम्यहम् ॥ १ ॥ सितवर्णः ॥ १ ॥ २४ अथ अविध्यानम्-- विरिंञ्चितनर्यदेर्वृक्षसूत्रुकर्मङ्छुम् ॥ अनसूयापतिंशतमर्त्रिनिष्कत्झर्षजे ॥ १ ॥ असितवर्ण: ॥ १ ॥ ७ ॥ - തത്ത