पृष्ठम्:श्रीतत्वनिधि.pdf/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९६) श्रतस्वनिध है ३१ अथ ब्रह्मावृध्यानम (तुक्ले) सव्येनारीन्पढ्यंतंगड्र्याचीतरणतु ॥ दीर्घजिहृपीतिक्प्रंस्मरामिवगलामुखम् ॥ १ ॥ पीतवर्णः प्रसिद्धः ॥ १ ॥ अथवेद्चतुष्पृश्यस्वरूपम्-(नृसिंहासोदे) w ३२ तूत्राद् ऋग्वेदस्वरूपम्ऋग्वेदश्चेतुवर्णप्पाद्दृिशुजेोशुसभार्ग्नः' ॥`अक्षमालाधराप्तौग्यः प्रोतव्याख्यापनोद्यतः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ है ३३ अथ यूजुर्वेदस्वरूपम् । अजास्यःीतवणेस्त्याद्यजुर्वेदोक्षसूत्रधृत् । वामेकुलिशपाणत्तुभूतदोर्मलमदः ॥ १ ॥ं पीतवर्णः ॥ १ ॥ ३४ अथ सामवेद्स्वरूपमूनीलेोत्पलद्र्लासःसामवेदोहयाननः ॥ अक्षमालान्वितेोदक्षेवमेकुं झधरस्स्मृतः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ३५ अथ अथर्वणवेदस्वरूपम्-- अथर्वणाधिवेदधवलोमर्कटाननः ॥ अक्षमालान्वितोक्मेट्क्षेद्धुंधरस्स्मृतः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ محم अथऋगादिवेदपत्रीनांस्वरूपाणेि-(स्कॉंदैलक्ष्मीनारायणसंहितायामृ) ३६ तत्रार्दौ ऋग्वेदपत्नीसामिधेतोस्वरूपम्-- मयूरात्याशुवर्णाकृष्ट्रकूट्टूपभूपिता । हृत्तापूद्रपतीपद्मतिव्र मनूपम् ॥ १ ॥ सामिधेनसमुख्यता ॥ शुभंवर्णा ॥ १ ॥ ३७ अथ यजुर्वेदपत्नीमृगास्वरूपम्-- मृगापालक्षणंधृणु ॥ रकवर्णाविशालाक्षपद्महस्ताछशोदरी ॥ १॥ रकर्णा ॥ १ ॥ ३८ अथ सामबेदपत्नीकुहूस्वरूपग्रपूर्णदुबदनाशुभाशुगढ्यविभूतिा ! सेमेशुक्वथेदक्षेपात्यमंजार कांतथा ॥ १ ॥ दधानासाकहूदैवी ॥ *येतवणीं ॥ १ ॥