पृष्ठम्:श्रीतत्वनिधि.pdf/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्वानिधिः । (CR) }शमक्षपंवामद्धानेोमुदा ॥ पीठेस्वर्णमयारविंदविलसत्सत्कर्णिकाभाप्रे || स्वासीनस्त्रिमुखःपलाशरुचिरोनागाननःपातुनः ॥ १ ॥ रक्तवर्णः ॥१॥ ९८ अथ सिंहगणपतिध्यानम्-- । वीणांकल्पलतामरिंचक्रदंक्षेविधतेकरैर्वांमेतामरसंचरत्नकलशंसन्मंजरींचाभयम् ॥ शुडादंडलसन्मृगेंद्रवदनशंखेंदुगौरशुोदव्यद्रननेिभां|शुक्रीगणपतिशापाशुपताः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ९९ अथ योगगणपतिध्यानम्-- योगारूढोयेोगपट्टाभिरामेोवालार्कामधंद्रनीलांशुकाढ्यः ॥ पाशेक्ष्व। क्षान्योगदंडंदधानोपायान्नित्यंयेोगविद्मेश्वरोनः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १०० अथ दुर्गागणपतिध्यानम्ततकांचनसंकाशश्चाटहस्तोमहानुः ॥ दीक्षांकुशैशरंचाक्षेदंर्तदक्षे । बहून्करैः ॥ १ ॥ वामेषारांकार्मुकंचलतांजंबुद्धत्करैः ॥ रक्तांशुकस्म| दाछ्याहुर्गागणपतिधुंदे ॥ २ ॥ कनकवर्ण: ॥ १ ॥ १०१ अथ संकष्टहरगणपतिध्यानम्बालाकीरुणकांतिवीमेबालांवहनके ॥ लसर्देिदीप्वरहस्तांगौरांगरत्नशोनाढ्यामू ॥ १ ॥ दक्षेकुशवरदानंघामेपाशंचपायसंपात्रमू ॥ | नीलांशुकलसमानः पीठेपद्मश्रुष्णेतिष्ठन् ॥ २ ॥ संकटहरणःपायात्सं। कटपूगाद्रिजाननोनित्यम् ॥ रक्कवर्णः ॥ १ ॥ अथ सप्तदशसुव्रुह्मण्यान्र्ध्यानम्--(शैवागमेशेखरे) १०२ तत्रादज्ञानशक्तिसुब्रह्मण्यध्यानम्-- एकवचंद्विनेत्रंचजटामकुटसंयुतम् ॥ श्वेतार्कपुष्पमालंचंहमरत्नकेिरीटिनम् ॥१॥चतुर्भुजैर्वज्रशक्किकुङ्कुटाभयधारिणम्॥दिव्यगंधानुलिप्तगूंशुक्लयज्ञेोपवीतिनम् ॥ २॥ शिवशक्तिज्ञानयोगंज्ञानशक्स्विरूपकम् ॥ श्वेतवर्णः ॥ १ ॥