पृष्ठम्:श्रीतत्वनिधि.pdf/139

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-ध* » ص و ९० अथ हरिद्रागणपतिध्यानम्हरिद्राभंचतुंबहुंहरिद्रवदनंप्रमुम् ॥ पाशांकुशौधरदेवंमोदकंदंतमेबच ॥ १ ॥ भक्ताक्षयप्रदातारंर्वदेविघ्नविनाशनम्॥हरिद्रावर्णः ॥ १ ॥ ९१ अथएकदंतगणपतिध्यानम्लंबेोदरंश्यामतर्मुगणेशंकुठारमक्षत्रजमूर्वेगानम् ॥ सलडुकंदंतमधःकराग्यांवामेतरायांचदधानमीडे ॥ १ ॥ श्यामवर्णः ॥ १ ॥ ९२ अथ सृष्टिगणपतिध्यानम्-- पाशांकुशस्वदंताम्रफलवानाखुवाहनः ॥ विघ्रॉनेिहंतुनश्शोणःसृष्टिदक्षोविनायकः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ९३ अथ उदंडगणपतिध्यानम्कल्हारांबुजबीजपूरकगदादंतेक्षुचापंसुमंबित्राणोमणिकुंभशालिकलशीपाशंसृणिंचाब्जकम् ॥ गैोरांग्यारुचिरारविंदकरयदेव्यासमालिंगेितश्शोणांगश्शुमातनोतुजतामुर्द्दडविनेश्वरः ॥ १ ॥े रक्कवर्णः ॥ १ ॥ ९ अथ ऋणमोचकगणपतिध्यानम्-- पाशांकुशीर्दतजंबुद्धानस्फटिकप्रभः ॥ रक्तांशुकगणपतिर्मुदस्यादृणमोचकः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ९९ अथ धुंडिगणपतिध्यानम्अक्षप्राप्लांकुठरंचरत्नपात्रंस्वदंतक्ष्म ॥ धतेक्रेर्विव्रराजेौटुंडिनामा मुदस्तुनः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ९६अथ द्विमुखगणपतिध्यानम्स्वर्दतपाशांकुशरत्नपात्रं करैर्दधानेोहरैर्नीलगात्रः ॥ रक्ांशुकोरत्नकिरीटमालीभूत्यैसदामेद्विमुखेोणेशः ॥ ३ ॥ हरिद्वर्णः ॥ १ ॥ ९७अथत्रिमुखगणपतिध्यानम्श्रीमत्तीक्ष्णशिखांकुशाक्षवरदान्दशेदधानः करैः पाशंचामृतपूर्णकुं