पृष्ठम्:श्रीतत्वनिधि.pdf/141

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८४ ) *iतरवानधां १०३ अथ स्कंदसुव्रह्मण्यध्यानम्चतुर्भुजंद्विनेत्रंचश्वेतपद्मासनस्थितम् ॥ कुकुटाभयवज्राणिदधतंवरदंकरे ॥ १ ॥ किंचिकेशशिखाबद्धपुष्पमालानिरावृतम् ॥ मेसलांब्रसंगातंधूंपणक्षुषितपू ॥ २ ॥ धूम्रवर्णप्रांस्कंदंप्रभामण्डलमंडितम् ॥स्कंदरुपमिदंभोक्तम् ॥ धूम्रवर्णः ॥ १ ॥ १०४ अथ अग्निजातसुव्रह्मण्यध्यानम्--- द्विमुखंचाष्टबाहुँचबेर्तवाथ्यामकंदथम् ॥ सुवाक्षमार्लाखड्गचत्त्वस्तिकंदक्षिणेकरे ॥ १ ॥ कुकुटुंखेटकंवज्रमाज्यपात्रंतुवामके ॥ अ-ि हेत्रविधिंदेवमग्नेिजातस्वरूपकम् ॥ २ ॥| नीलवर्णः ॥ १ ॥ १०.५ अथ सैौरभेयसुब्रह्मण्यध्यानम्-- चतुर्वक्राटनयर्नशुजाष्टकमलासनम् | कुंचितंवामपादंचसुस्थितंदक्षिणंपदम् ॥ १ ॥ शक्युत्पलपुष्पबाणमूर्भूदक्षिणेक्रे ॥ वज्रंवेक्षु| धनुश्लंबरर्देवामकेद्धम् ॥ २॥ पद्मपुष्पनिर्नीचैवसौरोीयस्वरूषकम् ॥ पाटलवर्णः ॥ १ ॥ १०६ अथ गांगेयसुब्रह्मण्यध्यानम्एकक्त्रंत्रिनयनंदाडिम्कुसुमप्रक्षम्र { करंडमुकुटोपेतंकुकृष्ट्रध्वनधारिणम् ॥ १ ॥ नीलोत्पलधरंवन्देमकरारूढमव्ययमू॥ श्रशृंपूर्णकुंभं चसब्यहस्तेतुधारिणम् { २ 4 अरापँकुकुर्टेवामेगागेपसमरूपकम् । पाटलवर्णः ॥ १ ॥ १०७ अथशरवणेंद्रक्सुब्रह्मण्यध्यानमूपष्ट्रभुर्जर्चेकवद्नंबालसूर्यसमप्रम् ॥ सर्याभरणसंयुर्कसिंहस्थंदूधतंभजे ॥ १ ॥ त्रिणेत्रंभसितोद्धूर्लपुष्पबाणेक्षुकार्मुकम् ॥ खड्गंखेर्टश्चवज्रंचकुङ्कुटध्वजधारणम्॥२॥शुरजन्मसमारूपातम्॥ रक्तवर्णः ॥१॥ १०८ अथु कृर्तिकेयूसुव्रह्मण्यध्यृानम्त्रिणेत्रंदशहस्तंचमस्तकेबिल्वधारिणम् ॥ शकिंश्लंतथाचक्रमंकु