पृष्ठम्:श्रीतत्वनिधि.pdf/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७२ ) { श्रीतस्वान्निध कसुजलजसिंधुवेणीसुनढ़वामार्धेसकिरीटंक्षीरजलार्नव्यानििर्तमार्देवीव्यम् ॥ फलार्धेर्लोचनार्धाकलितसमपदंशुभयज्ञोपवीतंद्दर्यशृंसकलशुमकरंसर्वसंपत्कराष्ट्यम् ॥ २ ॥ रकर्णईश्करभागः ॥विष्णुभागःश्यामवर्णः ॥ १ ॥ ८९७ अथ अधैनारीश्वरमूर्तिध्यानम्-- चतुर्भुजंत्रिणेत्रंचशिवांशंदक्षपार्श्वके ॥ वामार्धवामागेतुतीमंततिलकालकम् ॥ १ ॥ नेत्रार्धेतुललाटेतुसंयुकंदक्षिणांशके ॥ दक्षिणेकुंडलंकणेंद्र्धवांमेतुपत्रकमू॥२॥ कट्यांवाकलितंबामेऽभयटकाँचदक्षिणे॥ वरदोत्पलकेवामेकेयूरकटकान्वितमू ॥ ३ ॥ उमशेितुस्तनंकुष्यांस्वाहाकारयुतंतुवा ॥ श्रोण्यर्धेदक्षिणेशंभोर्व्याघ्रचर्मकतांबरम्॥ ४॥ उमार्धक दिसूत्रंतुचित्रवम्रपरिच्छदम्॥नूपुरालंकृतंबामेंसव्यक्षादंतुकुंचितमू॥५॥ स्वयंश्रवालवर्णःस्यात्सुकृष्णंवामभागकम् ॥ अर्धनारीश्वरंओोक्तम् ॥ ईश्वरभागोरक्रवर्णः ॥ देवीभाग**यामवर्णः ॥ १ ॥ ८५८ अथ किरातार्जुनमूर्तिध्यानम्-- चतुर्भुजंत्रिणेत्रंचजटामकुटसंयुतम् ॥ सर्वाभरणसंयुक्तंदिव्यांबरसमावृतम् ॥ १ ॥ धनुर्बाणयुतंरतंछृष्णापरशुसंयुतम्॥ उपवीतसमायूक्तं समागतनुंकुरु ॥ २ ॥ वामेगौरीसमायुक्तंदाक्षिणेत्वर्जुनंस्थितम् ॥ -॥ अर्जुनस्वरूपम्॥ एकवक्रंद्विनयनंजटामकुटसंयुतम् ॥ सर्वाभरणसँ युक्तंकृतांजलिपुटंस्थितम् ॥ १ ॥एवंकिरातमास्यातम्॥ देवेोरकवर्णः ॥ अर्जुनःश्यामवर्णः ॥ 2 tl || r« ९९ अथ कॆकालमूतध्यानम्, भस्मालेपविपुंड्रेरुचिरमणिलसपिंछकंकालक्षर्टकंवाभेकराष्जेदधतमलिसत्सांद्रसिंदूरशोभपूl-lशुलंकृष्णमृगास्यलंबितकरंबढेंदुचू ट्रॅहर्ट्रेक्षीप्रैपरिवृतैय्याघ्रचर्माबरपू.!! ॥.चतुर्गुजविणे चजटामकुटसंयुतम् ॥ पादयोःपादुकायूक्तंकिंचिद्वैगमनोन्मुखम् ॥ २॥