पृष्ठम्:श्रीतत्वनिधि.pdf/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-श्विन्नेधः । (૭૬) सर्वाभरणसंयुक्तंयज्ञसूत्रेोत्तरीयकम् ॥शंखैतुवामकर्णेतुपक्षिणेनककुंडलम् ॥ ३ ॥ किंचित्ग्रहतितास्पंचनानालालासमाधुतम् ॥ झुरिकांक्षकट्यां तुदधानंहूतसंयुतम् ॥ ४ ॥ नििक्षान्नमोचनायातमुगपक्ष्यादिसंयुतम् । देवस्यवामपार्थेतुमहाभूतंप्रकल्पयेत् ॥ ५ ॥ द्विभुजंचद्विनेत्रंचकराल वदलान्वितम् ॥ कपालंशरसिन्यस्यदेववामेतुसंस्थितम् ॥ ६ ॥ एवैकंकालमाख्यातम् ॥ देवोरक्तवर्णः । भूतःकृष्णवर्णः ॥ २ ॥ ६० अथ चंडेशानुग्रहमूर्तिध्यानम्चंडेशंीपीतवर्णयुगकरसहितंदक्षहस्तेचर्टकं वामेकृष्णंदधानंप्रकरसहिनंपार्वतीवामभागम् ॥ चंडेशस्योत्तमांगेप्रतिनिहितकरंदक्षभागेत्रिणेत्रं सर्वालंकारयुक्तंशशिशकलधरंगंगयायुक्तमीडे ॥१॥-॥देवस्यदक्षागेतुचॅडेशंतुप्रकल्पयेत् ॥ देवस्पबाहुमात्रेणचंद्देशापामउच्यते ॥ २ ॥ न्यस्तव्योमत्प्रसादेनचंडेशोभाक्तसंयुतः ॥ चंडेश्वरंस्वर्णवर्णबालभूषणभूषितम् ॥ ३ ॥ देवंशिरसिद्ध्वेडस्यलीलयापरिशोभितम् ॥ चॆडेशानुग्रहंमोत्क्रम् ॥ ४ ॥देवःचेंडेशक्षपीतवर्णः ॥ २ ॥ ६१ अथ विषापहरमूर्तिध्यानम्एकवक्रंत्रिनयनंजटामकुटसंयुतम् ॥ चतुर्बाहुंसुरतंसमृगंपरशुधारिणम् ॥ १ ॥ दक्षहस्तेगरंधृत्वापानेोन्मुखमदेक्षणम् ॥ वरदंवामहस्तेतुसर्वांलंकारसंयुतम् ॥ २ ॥ देवस्यवामषार्धेतृदेवींचैवतुकारयेत् ॥ श्यामांद्विनेत्रांद्विध्रुजांत्रिभंगींसव्यापसव्यस्थितकुंचितांब्रिम्र ॥ कैठेनिपी डयस्थितसव्यलंबांचिंताकुलामीश्धरतुष्टिदात्रीम् ॥ १ ॥ पीतक्त्रांद्विनयनांवांछितार्थफलप्रदाम् ॥ देवीरतवर्णः । देवीश्यामवर्णा ॥ २ ॥ ६२ अथ चक्रदानमूर्तिध्यानम्-- त्सुमाल्यमनिशंपीतांबरंकौस्तुभम् ॥ यस्तस्मैद्ययापरंपशुपतिंपद्माक्ष इत्याख्ययादंकंछप्प्णमृगंघरंचश्धतंचक्रप्रदंतंभजे ॥ १ ॥ एकक्कं