पृष्ठम्:श्रीतत्वनिधि.pdf/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवन्नाः । ( ७९ } शक्तिमू ॥ १॥,पादुयोःपादुकायुफॅकिंचिद्वैगमनोन्मृत्यू ककुंडलम् । स्तोस्थितंछर्व्वामेषूर्णकैमुडेलुम् ॥२॥सुविकीर्णजटातारंगंगाधुंदक्षकट्यां तुम् ॥ कर्णेकुंडलसंयुक्तंह्रातूपुरसंयुतम् ॥३॥-॥द्विभुजंश्चद्विनम् ॥ रीटकुटुकान्वितुम् ॥ सर्व्वालंकारसंयुक्तंकुक्षेखङ्गमान्वितम् ॥_' ॥ कृतांजलिपुटोपेतंहस्तेचत्रंदर्धपरम् ॥ जलंधरमथप्रोत्तम् ॥ देवोरत वर्णः ॥ जलंधरःपीलवर्णः ॥ २ ॥ ८९३ अथ ब्रह्मशिरश्छेतृमूर्तिध्यानम्-- ga गैौरवर्णत्रिणेत्रंचजटामौलिविराजितम्रांताटंकंकुंडलेंसष्यवामश्रुत्योश्रबिभतम् ॥ १ ॥ व्याघ्रचर्माबरधरंचतुर्गुजसमन्वितम् ॥ वजंपरशुपूर्वोसंवामब्रह्मकरोटिकम् ॥ २॥ अपरेश्लहस्तंचशेषंपुर्वोक्तवत्कुरु॥ गौरवर्णः ॥ १ ॥ ८९४ अथ गजासुरसंहारमूर्तिध्यानम्-- स्थित्वाहस्तिशिरस्पदक्षचरणंवामांगदक्षोडूर्तपुच्छोध्र्वावृतचार्ममुदूतकरशलासेिशंगोज्ज्वलम् ॥टेकंकृष्णमुगंधरंपरकरेभीष्माननेंदुपर्शवामी मातिक्तयोन्मुखीसुतयुतंसूच्याहूयहस्तंह्र्सू ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ५९अथ वीरभद्रमूर्तिप्यनुम् चतुर्भुजंत्रिणेत्रंचजटामकुटसंयुतम् ॥ दक्षिणेखङ्गबाणेौचवामेचापं गदाधरम् ॥ १ ॥र्देट्रकरालवदनंप्ीमंभैरवगर्जितम् ॥ रुंडमालासमायुतंपादुकोपरिसुस्थितम् ॥ २ ॥ भद्रकालीसमायुक्तंकरालंहृर्दिविन्यसेत् ॥ नीलवर्णः ॥ १॥|- दक्षब्रह्मस्वरूपम् ॥ वीरस्यदक्षभागेतुदक्षत्रह्माणमास्थितम् ॥ अजविक्रंद्विनयनेश्वृंगद्वयविभूषितम् ॥ १ ॥ नम-- स्कारांजलिंविमंशिवध्यानपरायणमू ॥श्यामवर्णः ॥ १ ॥.२ ॥ Y ८९६ अथ हरिहरध्यानमू संव्यांगेविदुमात्रंशशधरमकुटंमस्मरुद्राक्षभूर्षवामांगेश्यामलामणिम कुट्युतंपीतवस्त्रातिशेक्षम् ॥ सव्येष्ठंकार्यस्पादितरकरयुगेशंखर्कोमोदकिंस्यात्किंचिछालाष्टनेत्रंविलसतुपुरतःश्रीहरेश्रधंदेहम् ॥१॥ सव्येर्टकंपर