पृष्ठम्:श्रीतत्वनिधि.pdf/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fff; {६७) स्मयहस्तकम् ॥ गजहस्तोपमंवामेचतुर्दोस्समन्वितम् ॥ ३ ॥ गजहस्तेपर्मसब्पमपसव्यानुगंतथा ॥ नंदीशंसव्यक्षागेतुबामेगौरीसमन्वितम् ॥ ४ ॥ सप्तमंनृक्तमार्यार्तजगद्वृद्धिकरंभवेत् ॥ शिष्टंप्रथमनृत्तवत् ॥ गैरवर्णः ॥ १ ॥ ७ ॥ अथ एतेपांससितांडवानांनामनि-(शैक्कारणागामे) आनंदतांडवंपूर्वसंध्यातांडवमुक्षरम् ॥ उमातांडवमेवंस्याद्वौरीतांडवमप्यथो ॥ १ ॥ कालिकातांॐर्वञ्चैवपष्ठंत्रिंपुरतांडवम्॥ संहारतांडवं सप्तममित्तार्थसप्ततांडवाः ॥ २ ॥ ७ ॥ २४ अथ भवाद्यप्रुमूर्तिध्यानम्-(शैवागमेशेखरे) भावःशर्वस्तथेशानःपशुपत्युग्रकौतथा ॥ रुद्रोीमेीमहादेवःकीर्तिक्रुत्वष्टमूर्तयः ॥ १ ॥|-|॥ चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः॥ वराभयकराववर्टककृष्णधरास्तथा ॥ १ ॥ सर्वोक्षरणसंयुक्तारकक्षौमधराइंमे॥|-|॥एतेषांवर्णाः ॥~॥ शुक्रुश्यामश्चरत्तश्चत्कष्णेीगोक्षीरसंनिभः ॥ केसरोविदुमेोनीलोभवादीनांचवर्णकः ॥ १ ॥ ८ ॥ अथेकादशरुद्राणांनामादि-(शैवागमे) शंक्षुःपिनाकीगिरिशःस्थाणुभैर्गस्सदाशिवः ॥ शिवोहरस्तथाशर्वः कपालीभावएवच्च ॥ १ ॥ एकादशैतेकथिताःरुद्रालोकहितेरताः॥ ११॥ २& तत्रादोशंभुव्यानम्ब्रह्मविष्णुमहेशानदेवदानवराक्षसाः ॥ यस्मात्प्रजज्ञिरेदेवास्तंशंभुंणमाम्यहम् ॥ १ ॥ शोणवर्णः ॥ १ ॥ २६अथपिनाकिंध्यानम्क्षमारथसमारुढंब्रह्मसूत्रसमान्वितम् ॥ चतुर्वेदैश्चसहितंपिनाकिनमईजे ॥ १ ॥ हरिद्वर्णः ॥ १ ॥