पृष्ठम्:श्रीतत्वनिधि.pdf/123

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६६) ' श्रोत्तच्वनिधौ-- फ्र२° अथ गेौरीतांडवध्यानम् • शांतंचतुर्भुजोपेतंरक्तवर्णस्मिताननम्॥ करोर्टिबकपुष्पंचधुतूरँचार्कपुष्पकम् ॥ ३ ॥ घालचंद्रजटाजूटंसुविकीर्णजटान्वितम् ॥ सर्पकंकणसंयुक्तमपस्मारोपरिस्थितम् ॥ २॥ दक्षिणैकुंचितंपादंवामपार्ट्तदूध्र्वगम् ॥ सव्येदधानमभयमन्यस्मिन्डमरुंकरे ॥ ३ ॥ अन्यस्मिन् पूर्वतोव्यालमपरेवहिपात्रकम् ॥ वामे,गैरीसमयुत्तमवामेनंदिकेशिनम्॥ ॥ ४ ॥ सुविकीर्णजटाभारंजटामुकुटसंयुतम् ॥ बामेमौलिसमायुषंशे पंप्रथमनृत्तवत् ॥ ५ । गैौरीतांडवमित्युक्तम् । रक्तवर्णः ॥ १ ॥ २१ अथ कालिकातांडवध्यानम्एकक्क्रद्विनयनंजठासंकीर्णमस्तकम् ॥ भुजाटकसमयुर्कसव्यपार्द समुद्धृतम् ॥ १ ॥ सद्मकिंवामपादेतमपस्मारोपरिस्थितम् ॥ अमर्पश् लपाशंचढमरुंदक्षिणेकरे ॥२॥ कपालंचाग्रेिपात्रंचर्घटांवामकरेश्वरम् ॥ गजहस्तेोपमंइस्तंप्रसृतंदक्षिणानुगम् ॥ ३॥ दर्धलक्षणसंयुक्तंशेपंप्रथमनृत्तवत्॥कालिकातांडवंप्रोक्तम् ॥ गौरवर्णः ॥ १ ॥ - २२ अथ विपुरतांडवध्यानम्? दै:ि पोडशर्मुिकंवामेंगेरीसमाश्रितम् ॥ स्कंदंक्षिणपात्रैतृसव्यहस्तेष्धृतांजलिम् ॥ १ ॥ अक्षपंडमरुंचैववजंश्लंचविभतम् ॥ पार्शट्रॅकंतथादंडंनागैवेदक्षिणेकरे ॥ २ ॥ सव्यानुगंकरंथैववामेपूर्वकरंतथा॥ अनलंपुस्तकंचैवक्रदंकेतुखेष्टकम् ॥ ३ ॥ घटांचैवकपालंचवामषाप्रेष्टभिः:करैः ॥ सर्वलक्षणसंयुक्तंरीपंप्रथमनृत्तवत् ॥ ४ । त्रैपुरं ताडनिर्वप्रोक्तम् ॥ गोरवर्णः ॥ १ ॥ २३ अथ संहारतांडवध्यानम्त्रिणेत्रंचाट्हस्तंचसुविकीर्णजटान्वितमू ॥ कुंचिर्तवामपादंतमप• स्मरोपरिस्थितम् ॥ १ ॥ उद्भूतंदक्षिणंप्रार्दव्याघ्रचर्भोक्तरीययाम् ॥ अभपंथूलपाशीचडमरुंदक्षिणेकरे ॥ २ ॥ कपालंचाग्रिपात्रंच६धं-ि