पृष्ठम्:श्रीतत्वनिधि.pdf/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६८) " श्रीतत्त्वनिधौ a. ২৩ জন্ম ། ؟ कैलासशिखरगोयन्मणिमंटपमध्यगः ॥ गिरिशोगिरिजाप्राणवठ्ठओ स्तुतदामुंदे ॥ १ ॥ नीलवर्ण: ॥ १ ॥ २८ अर्थ स्थाणुघ्यानम्वामांगकृतवेिशगिरिकन्यामुताबद्दम् ॥ स्थायुंनमामिशिरसासर्व देवनमस्कृतम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ २९ अथ भर्गघ्यानम्w चंद्रावतंसोजटिलत्रिणेत्रोर्गृरुमपांडरः ॥ हृदयस्थःसदाकूयाद्रगॅमाय नाशनः ॥ १ ॥ श्र्यम्वणः ॥ १ ॥ ३० अथ सदाशिवध्यानम्ब्रह्माभूत्वामृजल्लोकंविष्णुर्भूत्वाथपालयन् ॥ रुद्रोणूत्वाहरन्तेगतिर्मे स्तुसदाशिवः ॥ १ ॥ं श्र्यामलवर्णः ॥ १ ॥ ३१ अथ शिवघ्यानम्-- गायत्रीप्रतिपाद्यायाप्यॉकारकृतसक्षने ॥ कल्याणगुणधाग्रेस्तुशिवायविह्नितानतिः ॥ १ ॥ पीतवर्णः ॥ १ ॥ ३२ अथ हरध्यानम्आशविषाहारकर्तेदेवीघप्रणतांब्रये ॥ पिनाकांकितहस्तायहुरायास्तुनमस्कृतिः ॥ १ ॥ छष्णवर्णः ॥ १ ॥ ३३ अथ शर्वध्यानम्-- तिसृष्णांचपुरांहंताकृतांतमदांजनः ॥ खङ्गपाणिस्तीक्षणटुंट्रश्शर्वास्त्रयोस्तुमुदेन्मम ॥ १ ॥ बद्धुवर्णः ॥ १ ॥ ३४ अथ कपालिध्यानम्दक्षाध्क्रध्वंसकरश्कोषयुक्तमुखांबुजः ॥ शूलपाणिस्सुखापास्तुकपालोमह्महर्निशम् ॥ १ ॥ पाटलवर्णः ॥ १ ॥