पृष्ठम्:श्रीतत्वनिधि.pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T:I & श्रीतत्त्वनिधौ तृतीयश्शिवनिधिः ।


१ अथ महेश्वरध्यानम्-(शिवपंचाक्षरीमंत्रे) तंपद्मासनस्थंशशधरमुकुटुंपंचक्कंत्रिणेत्रंश्लंवत्रंचसङ्गपरशुम|- यदंदक्षभागेवहंतम् ॥ नागंपारांचथंटांप्रलयहुतवहंसांकुर्शवामभाग नानालं कारयुक्तैस्फटिकमणिनिपार्वतीशंनमामेि ॥ १ ॥ भेवेतवर्णः ॥ १ ॥ २ अथ गोरीध्यानम्-(नृसिंहमासादे) गैौरीशुकुांबरादेवीरूपेणाप्रतिमाशुवेि॥पृथक्चतुर्भुजाकार्यादेवीसिंहा सनेशुा ॥ १ ॥ सिंहासनेस्याः कर्तव्यंकमलंचारुकर्णिकम् ॥ अष्टपत्रैमहाभागाकर्णिकायांसुसंस्थिता ॥२॥ विनायकवदासीनादेवीकार्यामहाभुजा ॥ बृहन्नालंकरेकार्यतस्याश्वकमलंशुभमू ॥ ३ ॥ दक्षिणेयादविश्रेष्ठकेयूरप्रांतसन्निभम् ॥ वामेद्भुतघटःकार्येस्तथाराजन्मनोहरः ॥४॥ न्यो ल्वश्र्श ति । मरकतवर्णः ॥ १ ॥ ३ अथ महाकैलासमूर्तिध्यानम्-(स्कांदेशंकरसंहितायामुपदेशकांडे) शृणुतबाह्मणाःसर्वगुह्माद्भुह्मतरंपरम्॥ अस्तिमेरोरुद् |- सपचैतः ॥ १ ॥ सांबस्पसगुणस्यायंसभक्तस्येंदुमौलिनः ॥ संघासोयोजनानांचविंशत्कोटिभिरायतः॥ २ ॥ औन्नत्यमेतद्दिगुणमस्यज्ञेयंद्विजो त्तमाः ॥ नवरत्नमयंतस्यमध्येशिखरमुत्तमम् ॥ ३ ॥! तत्रालयंमहेरा