पृष्ठम्:श्रीतत्वनिधि.pdf/117

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ૬૦ ) श्रीतत्त्वनिधौ-विप्णुनिधिः । ७९ अथ मन्मथध्यानम्-(गट्टमात्करीये) कामदेवस्तुकर्तव्योरुपेणाप्रतिमोक्षुवि ॥ अष्टबाहुःप्रकर्तव्योर्शंखपद्मविभूपितः॥ १॥चापवाणकरश्चैवमदीदंचितलोचनः ॥ रतिः,श्रीतिस्तथा। शक्तिर्ज्ञेदशक्तिस्तथोज्ज्वला ॥२॥ चतस्रस्तस्यकर्तव्याःपत्न्योरुपमनोहराः ॥ चत्वारश्चकरास्तस्यकार्यामार्यास्तनोपगाः ॥ ३ ॥ केतौतुमकरःकार्यःपंचबाणरथोमहानू ॥-॥ कार्मकांचनांनिमिति शैवागमे॥ स्वर्णवर्णः ॥ १ ॥ ७६अथ दत्तात्रेयध्यानम्-(तत्कल्पे) मंदारमूलेमणिमंटपस्थितंसुवर्णदनैकनिबद्धदीक्षम् ॥ ध्यायेत्परीतंत्रवनाथसिद्धेश्र्दीरियदावानलकालमेंधैः ॥ १ ॥ व्याख्यामुद्रांकरसरसिजेदक्षिणेसंदधानोजानुन्यस्तावरकरसरोजातवामोन्नतांसः ॥ ध्यानाधारात्सुखपरवशादर्धमामीलिताक्षोदत्तात्रेयीभसितधवलःपातुनःछक्तिवासाः॥ ৷৷ ৭ ৷ ঈশ্ৰনদী: ) || ح श्रीमन्महीशूरमहासे देदीप्यमानाि ta. इति श्रीतत्त्वनिधिग्रन्थान्तर्वतीं द्वितीयोविष्णुनिधिः सम्पूर्णः ।