पृष्ठम्:श्रीतत्वनिधि.pdf/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुनिधिः । (५९) सारेितदक्षिणपादः अाकुंचितवामपादः किरीटादिसर्वालंकारसूपितोविष्वकसेनः ॥ श्यामवर्णः ॥ १ ॥ ७१ अथ हनुमत्स्वरूपम्-(तन्मंत्रध्याने) स्फटिकांस्वर्णकांतिंद्विभुजंचछतांजलिम् ॥ कुंडलद्यसंशोनिमुखांबुजमहंभजे ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ ७२ अथ पंचमुखांजनेयध्यानमू-(सुदर्शनसंहितायामू) पंचक्क़महाशीमंत्रिपंचनयनैर्यंतम् ॥ कोटिसूर्यप्रतीकाशंकपिवक्रॅसुतेजसम् ॥ १ ॥ देट्राकरालवदनंघुकुटीकुटिलेक्षणम् ॥ अस्यैकंदक्षिर्णवर्छनारसिंहंमहाद्भुतम् ॥ २॥ अत्युष्यतेञोवपुषंीषणंlयनाशनम्॥ पश्चिमेगारुर्डक्कंवक्रतुंडॅमहायुति ॥ ३ ॥ पातालसिद्धिदंघोरंविपभूतादिकंतनम् ॥ उत्तरंसौकरंचक्रंकृष्णंदीप्तंशिखोज्ज्वलम् ॥४॥ सर्वभूतप्रशमनंतापज्वरनिवारणम् ॥ऊर्दूहयाननंघोरंदानवांतकरंपरम्र॥५॥खङ्ग त्रिशूलखट्टाङ्गपाशमंकुशपर्वतौ ॥ द्रुमगोमुद्रिकामुंडंदधानंसुरवंदितम् ॥ ॥ ६ ॥ स्वर्णवर्णः ॥ १ ॥ ७३ अथ गरुडध्यानम्-(भट्टास्क्रीये) उपेंद्रस्याग्रतःपक्षीगुडकेशःछतांजलिः ॥ सव्यजानुगतोनूमौमूर्धाचफणिमंडितूः ॥ १ ॥ स्थूलजंघेोनरधीवशृंगानासोनरांगकः॥द्धिबाहुः पक्षयुक्तश्चकतव्यांश्चेनतासुतः ॥ २ ॥ सुवणवणः ॥ १ ॥ ७४ अथ श्रीकार्त्तवीर्यध्यानम्-(डामरतंत्रे ) अव्यात्सर्वमयात्प्रभाकरनिभ:प्रयोक्नयोतिनस्वर्णस्रक्परिवीतर्कधरधरोरतांशुकोप्प्णीपवान् ॥ नानाकल्पविभूषणःकरसहस्रार्थानबाणासनोबाणात्तार्धसहस्रबाहुरनिरांशूवछोनःप्रक्षुः ॥ १ ॥| रक्तवर्णः ॥ अथवा प्रकारांतेण ध्यानमू-कर्नबर्यार्जुन्फ्रे iांबरंरत्नकिरीटकुंडलमू॥ चोरादिदुष्टामप सहस्रबाहुँप्तशरंसचार्परक्ताबर्ररत्नकिरी नाशमिष्टंध्यायेन्महांतंतुविकार्तवीर्यम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥