पृष्ठम्:श्रीतत्वनिधि.pdf/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६२ ) श्रोत्तत्त्वनिध ܬܼ±ܒ स्यनानारत्नेंविचित्रित्रतम् ॥ प्राकारगोपुराट्टालवलीििर्वराजितम् ॥४॥ तथासिंहासनेत्तत्रमहाञ्छंक्षुःसदाशिवः । प्रफुछकमलच्छासपंच विंशन्मुखोज्ज्वलः ॥ ८९ । ध्रुतनानायुधोद्भासिपंचाशत्करमंडितः ॥ फूछनवजातश्रोन्यवियगलेज्ज्वलः ॥६॥ विचित्ररत्नखचितनूपणैरपिणूपितः ॥ अनेककोटिसूर्याःपरमानंदविग्रहः ॥ ७ ॥ अमाछततनुश्श्रीमार्लक्ष्यलक्षणवर्जितः ॥ मोनिक्र्ततेअप्राप्यमनसासह ॥ ८ ॥ गंगाश्रयजटाजुटश्चंद्ररेखाविभूषितः ॥ भस्मोद्धूलितसकॅमेव्यालयज्ञोपवीतक्ष्न् ॥ ९ ! कालमालाधारीचव्याघ्रचर्माबराद्व| तः ॥ प्रतिवर्क्कत्रिनयनोभक्तसर्वार्थसिद्धिः ॥ १० ॥ं प्रसार्यदक्षिणं पार्दकुंचयित्वेतरंपदम् । अभियंचक्श्लेचरंकवार्णौदांबुजे ॥ ११ ॥ खङ्गतोमरशक्तीश्र्वप्रशुआसनगान् ॥हलांकुशाक्षमालाश्वच्छरिकांध्वजदंडकी ॥ १२ ॥ वज्रकुंतास्थिदंट्रश्वक्रकचंर्मेिडेिवालकमू ॥ पंचविं शतिर्हिस्तैर्दधानौदक्षिणेश्शुरैः ॥ १३ ॥ वरचाौमृगंशंखंसेटपाशषरश्धधान् ॥ मुद्ररंडमरुंघंटांरुद्रवीणांचपुस्तकम् ॥ १४ ॥. कपालमुंडखट्वांगश्रुशृंडपरिघानपि ॥ फलकंपट्टर्सवेत्रंकमंड्ळुहुताशनी ॥१५॥ कर्तरींमुसलंपिंछविभद्वानैत्तथाकरैः ॥ महान्सदाशिवस्सोयंराजतेतत्रपर्वते ॥ १६ ॥ श्वेतवर्णः ॥ १ ॥ ४ अथ द्वत्रिंशठ्ठजाऽयोरमूर्तिध्यानमू-(शिवतत्र्नाकरे) एकवाकंसदानंदंद्वत्रिंशद्वजसंयुतम् ॥ जदाम्कुटसंयुक्तंत्रिणेत्रंचंद्रशेखरम् ॥ ३ ॥ आकार्यखङ्गश्लेंचचर्कंडमरुगंतथा । दधानमथिबाणीचगदांपत्रंकपालकम् ॥ २ ॥ ज्ञानमुद्रांकुंतहस्तमंकुशंचा:माठिंका ll खट्वांगेपरशुचैवदधानंदक्षिणे:करैः ॥ ३ ॥ वर्रचफलकंचैचर्टकंपाशंच मुद्रग्॥नागमर्मिमृगंघंटांधनुश्वकदिहस्तकम् ॥ ४ ॥ रत्नंचकुमुकुंजं. मुसलंपुस्तकंतथा । एतदायुधसंयुक्रुंडमालुविभूषितयू ॥ ५ ॥कार्लमुंडस्यशिरासत्थितंसर्वाक्यमदम् ॥ नीलवर्णः ॥ १ ॥