पृष्ठम्:श्रीतत्वनिधि.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५२') ' श्रोतत्स्वनिधौ-- ३२ अथवासुदेवध्यानम्घासुदेवश्रांसचक्रगदापद्मधरस्सितः ॥ दक्षोध्र्वकरेशंखः वामोध्र्वकरेचक्रं वामाधःकरेपनं दक्षाधःकरेगदा ॥ श्वेतवर्णः ॥ १ ॥ ३३ अथ प्रद्युम्रध्यानम्श्रद्युत्रःकन्कास्क्यिाच्छंखाब्जारिगदाधरः॥ दक्षेोध्र्वकरेशंखः वामीध्र्वकरगदा वामाधःकरेपद्मं दक्षाधःकरेचकम् ॥ कनकवर्णः ॥ १॥ ३४ अथ अनिरुद्धध्यानम्अनिरुद्धोनीलवर्णःशंखपद्मगदारिभृत ॥ वामोध्र्वकरेशंखः वामाधःकरेपद्मं दक्षाधःकरेचकं दक्षेोचकरेगदा ॥ नीलवर्णः ॥ १ ॥ ३९ अथ पुरुपोत्तमध्यानम्पद्मशंखगदाचक्रभृच्छ्रेतःपुरुषोत्तमः ॥ वामोर्ध्वकरशंसः वामाधःकरेगदा दक्षाधःकरेचक्रं दक्षोच्चकरेपद्मम् । श्वेतवर्णः ॥ १ ॥ ३६ अथ अधेोक्षजध्यानम्धक्षेचाथोक्षजेोनीलंगदाचकदराब्जकम् ॥ वामोध्र्वकरेशंखः घामाधः करेचकं दक्षाधःकरेपद्मं दक्षेोर्ध्वकरेगदा ॥ नीलवर्णः ॥ १ ॥ ३७ अथ नारसिंहध्यानम्-- नारसिंहश्वेतवर्णःगदाशंखारिपद्मजृत् ॥ वामाधःकरेशंखः दक्षाधःकरेचक्रं दक्षीध्र्वकरेपद्मं वामोर्ध्वकरेगदा ॥, श्वेतवर्णः ॥ १ ॥ ३८ अथ अच्युतध्यानम्-- धरेच्युतःवर्णवर्ण:गदाशंखारिसारसान् ॥ वामाधःक्रेशंखः दक्षाधःकरेगदा दक्षोर्ध्वकरेषग्नं घामोच्चकरेचकम् ॥ कनकवर्णः ॥ १ ॥ ३९ अथ जनार्दनध्यानम्-- जनार्दनोरक्तवर्णश्वक्रशंसग्दाब्जब्रूव्र । वामोध्र्वेकरेशंखः वामाध:करेगदा दक्षाधःकरेषघ्नं दक्षोर्ध्वंकरेचकम् ॥ रक्वर्णः ॥ १ ॥