पृष्ठम्:श्रीतत्वनिधि.pdf/106

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुनिधिः । ('s) ४० अर्थ उपेंद्रध्यानम्उपेंद्रेोनीलवर्णस्तुगदाचकाब्जशंखभृत् ॥ दक्षाधःकरेशंखः दक्षीध्र्वकरेगदा वामोच्चकरेचकं वामाधःकृरेंद्मम् ॥ नीलवर्णः ॥ १ ॥ ४१ अथ हरिध्यानम्-- हरिःकनकवर्णस्स्याचक्रशंखगदाब्जभृत् । दक्षाधःकरेशंखः दक्षो|ध्र्वकरेचक्रं वामेोचकरेपद्मं वामाधःकरेगदा ॥ कनकवर्णः ॥ १ ॥ ४२ अथकृष्णध्यानम् ब्जदरचक्रभृत् ॥ दक्षाधःकरेशंखः दक्षो.ध्र्वकरेगदा वामोच्चकरेपद्मं वामाधःकरेचक्रम्॥कृष्णवर्णः ॥ १॥ २४ ॥ केशवादीनांवर्णा:-(पद्मपुराणे) केशवःकनकप्रख्यःस्यादर्जुनसमाच्छविः ॥ नारायणश्यामवर्णोमाधवःस्फटिकप्रक्षः ॥ १ ॥ गोविंदपद्मकिंजल्कनिष्क्षेविष्णुरुदाहृतः ॥ अरुणांबुजसंकाशीमधुसूदनउच्यते ॥ २ ॥ त्रिविक्रमशिखिनिो वामनोबालसूर्यवत् ॥ श्रीधरःपीतवर्णाोहृषीकेशस्तटित्प्रताः ॥ ३ ॥ पद्मनाभश्यामवणेंबंधूककुसुमच्छविः ॥ दामोदरोद्वादरौतेकथिताः केशवादयः॥४॥|-॥ वासुदेवादिमूर्तीनांयोवर्णःपरिकीर्तितः ॥ सएववासुदेवादिचतुर्णातद्भुवामपि ॥ ५ शुद्धस्फूटिकसंकाशोविज्ञेयःपुरुर्धैतभिः ॥ अधोक्षज*श्यामवणेनृसिंहेोहेमसन्निः ॥ ६ ॥ पीतोषणव्युतोतीवरक्तवर्णोजनार्दनः ॥ उपेंद्रश्यामलमोक्तोहरःपीतनिभः स्मृतः ॥ ७ ॥ छष्णःकृष्णांबुदमस्यश्चतुर्विशतिमूर्तयः ॥ अथ व्यूहच्चतुष्ट्रयमूर्तिध्यानम्-( 'भट्टिभास्करीये ) ४३ तत्र संकर्पणध्यानम्- vx\ वासुदेवस्वरुपेणकार्यस्संकर्षणःम्रुशुः ॥ सतुशुक्लवृक्षुःकुर्योनीलवा* सापडूतमः ॥ १ ॥ शुदास्थानेंचभुसलंचक्रस्थानेबलांगलम् ॥ क्षेतवर्णः ॥ १ ॥