पृष्ठम्:श्रीतत्वनिधि.pdf/104

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलुनिधेः | (૬) - २९अर्थ त्रिविक्रमध्यानम्विविक्रमेोरक्तवर्णः शंखचक्रगदाब्जभृत् ॥ किरी कुंडलैं|अविराजते ॥ १ ॥ वामाध:करेशंखः दक्षाधकरेपमें दक्षोबैकरेगदा वामोध्र्वकरेचक्रम् ॥ रक्तवर्णः ॥ १ ॥

२६ अर्थ वामुनध्यानम्घामनःकुंदवर्णस्यांपुंडरीकायतेक्षणः ॥ दोॉर्मश्शंखंगदांचकॅपद्मचैव पिबेत्र्यसेौ ॥ १ ॥ दक्षाधःकरेशंखः दक्षोच्चकरेचकं वामोच्चकरेगदा वामाधःकरेपनम् ॥ श्रवेतवर्णः ॥ १ ॥

२७ अथ श्रीधरध्यानम्श्रीधरपुंडरीकाक्तःचक्रशंखगदाब्जभृत् ॥ रक्ारर्विदनयुनोमुक्तादाम विभूषितः ॥ १ ॥, वामाधःकरेशंखः दक्षाधःकरेपद्मं दक्षोर्ध्वकरेचकं वामोच्चकरेगदा ॥ श्वेतवर्णः ॥ १ ॥ २८ अथ दृष्पीकेशध्यानम्विद्युट्टणेंहूपीकेशश्वक्रशंसादाब्जंतू ॥ रक्रमाल्यांवरधरपुंडरीकावतंसकः ॥ १ ॥ वामाधःकरेशंखः दक्षाधःकरेगदा दक्षोध्र्वकरेचक्रं वामेीध्वैकरेषभम् ॥ कनकधर्णः ॥ १ ॥ २९ अथ पद्मनाभध्यानम्इंद्रनीलनिश्चक्रशंखपक्षगदाधरः ॥ पद्मनाभःपीतवासाक्षित्रमाल्यानुलेषनः ॥ १ ॥ दक्षाघूःकरेशंखः दक्षेोध्र्वेकरेपभ्रं वामोध्र्वेकरेचर्क वामाधःकरेगदा ॥ नीलवर्णः ॥ १ ॥ ३० अथदुमोद्ध्यानमूं । दामोदरश्शाद्वलाोगदपभरिशंखभृत ॥ पीतवासावैिशालाक्षेोना नारत्नविभूपतः ॥ १ ॥ दक्षोध्वंकरेशंखः वामोध्र्पकरण्दा बामाधः करेचक्रं दक्षाधःकरेपद्मम् ॥ दूर्वीश्यामवर्णः ॥ १ ॥ ३१ अथ संकर्पणध्यानम्संकर्षणप्सितोधत्तेशंखपद्मारिसद्भदाः ॥ दक्षोध्र्वकरेशंखः वामोचकरेपद्मं वामाधःकरेचकं दक्षाधःकेरेगृदा ॥ श्रेतवर्णः ॥ १ ॥