पृष्ठम्:श्रीतत्वनिधि.pdf/103

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( & & ) श्रोतत्वन्निधौ अथकेशवादिचतुर्विशतिमूर्तीनांलक्षणानि-(पांचरावेष्क्रियापदे) | - १९ तत्रकेशवध्यानम् केशवस्तुसुवर्णाश्शंखचक्रगदाब्जभूव ॥शुकुांवरधरस्ौम्योमुक्ता भरणभूषितः ॥ १ ॥ दक्षिणोध्र्वकरेशंखःवामोचकरेचकं वामाधः करेगदा दक्षाधःकरेपद्मं शुक्लांबरः मुक्तारणः कार्यः॥ास्वणैवर्णः ॥ १ ॥ २० अथनारायणध्यानम्नारायणेोघनश्यामःपद्मशंखगदरिमृतू ॥ पीतवासामणिर्मयेर्तृषणेरुत्तमैर्व्रतः ॥ १ ॥ इक्षिणाधःकरेशंखः दक्षोर्ध्वकरेषनं वामोच्चकरे गदा वामाधःकरेचक्रमू ॥ मेघश्यामवर्ण: ॥ १ ॥ २१ अथ माधवध्यानम्-- माधवस्तूत्पलप्रख्यश्वक्रशंखगदाब्जंतू ॥ चित्रमाल्यांबरधरपुंडरी कनिभेक्षणः ॥ १ ॥ वामोध्र्वकरेशंखः वामाधःकरेपद्मं दक्षोघ्निर्वकरेचकं दक्षाधःकरेगदा ॥ कृष्णवर्णः ॥ १ ॥ २२ अथ गीर्विदध्यानम्-- गोविंद्श्शशिवर्ण:स्यात्पद्मशंखगदारिभृत् ॥ रकारविंदनयनस्तकां चनभूपणः ॥ १ ॥ वामाधःकरेशंखः दक्षाधःकरेचक्रं दक्षोर्घ्यकरे गदा वामोच्चकरेपद्मम् ॥ श्वेतवर्णः ॥ १ ॥ २३ अथ विष्णुध्यानम्धौतवर्णेभिवेद्विष्णुश्चक्रशंखगदाब्जपॄत् ॥ हेमांबरधरस्स्रग्वीकेयूरां गदभूपितः ॥ १ ॥_वामॊर्ध्वेकरेशंखः वामाधःकरेचकं दक्षाधःकरेणदा दक्षघट्वैकरेपद्मम् ॥ श्रेवेतवर्णः ॥ १ ॥ २४ अथ मधुसूदनध्यानमूअरविंदनिभ४श्रीमान्मधुजित्कमलाश्रयः ॥ शंखंचर्कगदांपझदोमैिर्निर्षवित्र्यसौ ॥ १ ॥ दक्षोध्वैकरेर्शखः वामोच्चकरेपद्मं घामाधः करेगदा दक्षाधःकरेचक्रम् ॥ रक्तवर्णः ॥ १ ॥