पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपरवविधिः.
सोमाभिषवणम्

खातत्वाच्च महत्त्वम् । तथा त्वं बृहद्रवाः बृहन्महान् रवो ध्वनिर्यस्य सः । सकारान्तो रवस्शब्दः । खातुं भूमौ प्रहारे महान्ध्वनिर्भवतीत्यर्थः । तस्मात्त्वमिन्द्रायेन्द्रप्रीत्यर्थं बृहती वाचं वद प्रौढध्वनियुक्तं वाक्यं वद ॥ २२ ॥

त्रयोविंशी।
र॒क्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वी मि॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्यां कि॑रामि ।। २३ ।।
उ० किं बृहतीमेव केवला नेत्याह । रक्षोहणम् । रक्षांसि या वागपहन्ति सा रक्षोहा तां रक्षोहणम् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । धातूपपदकालप्रत्ययनियमान प्राप्नोतीति 'बहुलं छन्दसि' इति क्विप्प्रत्ययः । वलगहनम् वलगान् कृत्यविशेषान् भूमौ निखनितान् शत्रुभिर्विनाशार्थं हन्तीति वलगहा वाक् । पूर्ववत्विृतप्प्रत्ययः । तां वलगहनम् । वलो वृणोतेः । यस्य वधार्थं क्रियते तं रोगादिभिर्वृण्वन् आ प्रच्छादयन् गच्छतीति वलगः । वैष्णवीं विष्णुदेवत्यां वाचं वदेति संबन्धः । उत्किरति । इदमहं यत्करोमि तद्वलगं कृत्याविशेषम् । उत्किरामि उद्वपामि । यं मे निष्ट्यः । यं वलगं मे मम निष्ट्यः पुत्रः । स हि निर्गत्य शरीरात्ततो विस्तीर्णो भवति यं च अमात्यः वलगं निचखान निखनति । छन्दसि लङ्लुङ्लिटः सर्वेषु कालेषु भवन्ति । द्वितीयमुत्किरति । यं मे समानः विद्यादिभिः सदृशः । असमानः विद्यादिभिरसदृशः । शेषं व्याख्यातम् । तृतीयमुत्किरति । यं मे सबन्धुः। सबन्धुः स्वजनः । असबन्धुस्तद्विपरीतः । शेषं व्याख्यातम् । चतुर्थमुत्किरति । यं मे सजातः । सजातो भ्राता । स हि समानजन्मा भवति । असजातः असमानजन्मा भ्रातुरसदृशः । शेषं व्याख्यातम् । सर्वमुत्किरति । उत्कृत्यां किरामि उत्किरामि कृत्याम् ॥ २३ ॥
म० किंभूतां वाचम् । रक्षोहणं रक्षांसि हन्तीति रक्षोहा तां रक्षोवधविषयाम् । तथा वलगहनम् वलगान् हन्तीति वलगहा ताम् । 'बहुलं छन्दसि' (पा० ३।२। ८८ ) इति क्विप् । पराजयं प्राप्य पलायमानै राक्षसैरिन्द्रादिवधार्थमभिचाररूपेण भूमौ निखाता अस्थिकेशनखादिपदार्थाः कृत्याविशेषा वलगाः। 'वलगो वृणोतेः' (निरु० ६ । २) इति यास्कः । यस्य वधार्थं क्रियते तं वृण्वन्नाच्छादयन् गच्छतीति वलगः । ते वलगा बाहुमात्रे खातास्ततस्तदुद्धारार्थमुपरवस्य तावन्मात्रखननम् । 'तान्बाहुमात्रान्खनेत्' इति श्रुतिः (३।५। ४ । ९) तदाह तित्तिरिः ‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान् न्यखनन् तान् बाहुमात्रे त्वविन्दन् तस्माद्बाहुमात्राः खायन्ते' इति । तथा वैष्णवीं यज्ञरक्षकस्य विष्णोः संबन्धिनीम् । ईदृशीं वाचमिन्द्राय वदेति संबन्धः । 'इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रमिति' (का० ८ । ५। ८) । येन क्रमेण चत्वारो गर्ताः खातास्तेन क्रमेण चतुर्भ्यो गर्तेभ्यः खातं मृत्तृणादिकं चतुर्भिर्मन्त्रैरुत्किरेदिति सूत्रार्थः । 'ष्ठ्यै स्त्यै शब्दसङ्घातयोः' नितरां स्त्यायति सङ्घातरूपेण सह वर्तत इति निष्ट्यः । यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति निष्ट्यः पुत्रादिः । यद्वा निर्गतो वर्णाश्रमेभ्यो निष्ट्यः चण्डालादिः 'निसो गते' (पा० ४ । २ । १०४ वा० ४) इति वार्तिकेन 'निस उपसर्गाद्गतार्थे त्यप्' इति काशिकायाम् । अमाशब्दो गृहार्थः सहार्थो वा । अमा गृहे सह वा भवोऽमात्यः 'अव्ययात्त्यप्' (पा० ४ । २ । १०४ ) इति भवार्थे त्यप् । धनिकस्य स्वामिनो धनगृहादिनिर्वाहकोऽमात्यः । केनापि निमित्तेन कुपितः पुत्रोऽमात्यो वा मे मह्यं मद्बाधार्थं यं वलगं निचखान निखातवान् तं वलगमहमुत्किरामि उद्वपामि उद्धृत्यान्यत्र परित्यजामि । इदंशब्दः क्रियाविशेषणम् । इदं प्रत्यक्षं यथा भवति तथोद्वपामीत्यर्थः । द्वितीयमुत्किरति समानो धनकुलादिभिः सदृशः । असमानो न्यूनोऽधिको वा । अन्यत्पूर्ववत् । तृतीयमुत्किरति । सबन्धुः कुलशीलादिभिः समानो मातुलपैतृष्वसेयादिः तद्विपरीतोऽसबन्धुः । अन्यत्पूर्ववत् । चतुर्थमुत्किरति । सजातः समानजन्मा भ्राता तद्विपरीतोऽसजातः । अन्यत् पूर्ववत् । 'उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः' (का० ८ । ५। ९) इति । असाधारणैर्मन्त्रैः पूर्वोक्तक्रमेणोत्किरणं कृत्वा पश्चात्साधारणेन मन्त्रेण चतुर्भ्यो गर्तेभ्य उत्किरेदिति सूत्रार्थः । येयं कृत्या शत्रुभिरभिचरद्भिः संपादिता वलगरूपा तामुत्किरामि उद्धृत्य दूरे क्षिपामि ॥ २३ ॥

चतुर्विंशी।
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ।। २४ ।।
उ० यथाखातं स्पृशति । स्वराडसि । स्वकीयमेव राज्यं यस्य सः स्वराट् । सपत्नान् शत्रून्हन्तीति सपत्नहा यस्त्वं स्वराडसि सपत्नहा च सोऽस्मानपीत्थंभूतान्कुर्विति शेषः । एवं वक्ष्यमाणेषु त्रिष्वपि मन्त्रेषु योज्यम् । सत्रराट् सत्रं द्वादशाहादि तत्र राजति सततं वा राजति सत्रराट् । अभिमातिहा अभिमातिरननुकूलः शत्रुः तं हन्ति अभिमातिहा । जनराडसि जने राजतीति जनराट् । रक्षोहा रक्षांसि हन्तीति रक्षोहा । सर्वराडसि सर्वत्र राजतीति सर्वराट् । अमित्रहा अमित्रान्हन्तीत्यमित्रहा ॥ २४ ॥
म०. 'स्वराडित्यभिमर्शयति यथा खातं प्रतिमन्त्रमिति' (का० ८ । ५। १३)। खननक्रमेण चतुर्षु गर्तेषु यजमानह


टिप्पणी

दर्शपूर्णमासादि हविर्यागेषु पेषणाय दृषदुपलयोः प्रयोगं भवति। सोमयागे एतयोः स्थाने अभिषवणफलकयोः उपयोगं कथितमस्ति। व्यवहारे सोमाभिषवणाय दृषदस्थानीया या शिला अस्ति, तस्याः उल्लेखं न उपलभ्यते।श्री मंगेश बाविकरानुसारेण अस्याः एका संज्ञा उपरहः अस्ति। द्वितीया संज्ञा अश्मा अस्ति -- रक्षोघ्नो वो वलगघ्नस्सꣳसादयामि वैष्णवान् तस्मिंश्चतुरो। ग्राव्ण्णः प्रादेशमात्रान् ऊर्ध्वसानूनाहननप्रकारानश्मनस्संसादयत्युपरं प्रथिष्ठं मध्ये पञ्चमम् । तमभिसंमुखा भवन्ति । स्थवीयांसि मुखानि ।(आश्वलायनश्रौतप्रयोगः)


द्र. दृषदोपरि टिप्पणी