पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० दक्षिणमुपस्तभ्नाति । विष्णोर्नुकमित्याद्यास्तिस्रो वैष्णव्यस्त्रिष्टुभः । द्वयोरन्ते विष्णवे त्वेति यजुः । नुकमिति निपातसमुदायोऽवधारणार्थः । विष्णोरेव वीर्याणि प्रवोचं ब्रवीमि । यो विष्णुः पार्थिवानि विममे पृथिव्यन्तरिक्षद्युलोकानि विममे निर्मितवान् । रजांसि । 'लोका रजांस्युच्यन्त' इति रजःशब्दो लोकवचनः । किंच यश्च विचक्रमाणस्त्रेधा उरुगायः । उरुगमनः अस्कभायत् स्तम्भितवान् । उत्तरं द्युलोकाख्यम् । सधस्थं सहस्थानं देवानाम् । 'सधमादस्थयोश्छन्दसि' इति सहशब्दस्य सधादेशः । तस्य विष्णोर्वीर्याणि प्रवोचमिति संबन्धः । स्थूणमुपनिहन्ति विष्णवे त्वा। निहन्मीति शेषः ॥ १८॥
म० 'उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नुकमिति' (का० ८ । ४ । ६) । दक्षिणशकटस्याग्रं ओढुमाधारभूतं काष्ठं स्थापयेदित्यर्थः । तिस्रो वैष्णव्यस्त्रिष्टुभः आद्ये यजुरन्ते । विष्णवे त्वेति यजुः । नुकमित्यव्ययमवधारणार्थम् । विष्णोरेव वीर्याणि कर्माण्यहं प्रवोचं प्रब्रवीमि । प्रपूर्वस्य वचेर्लुङि रूपं वचेरुम् अडभावः । कानि कर्माणीत्याह । यो विष्णुः पार्थिवानि रजांसि पृथिव्यन्तरिक्षद्युलोकस्थानानि विममे निर्ममे । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कोक्तेः रजःशब्दो लोकवाचकः । यद्वा यः पार्थिवानि रजांसि पार्थिवपरमाणून्विममे परिगणितवान् । यश्च विष्णुरुत्तरमुपरितनं सधस्थं देवानां सहवासस्थानं द्युलोकरूपमस्कभायत् यथाधो न पतति तथा स्तम्भितवान् । सह देवाः तिष्ठन्ति यस्मिंस्तत्सधस्थम् । 'सधमादस्थयोश्छन्दसि' (पा० ३ । ६ । ९६) इति सहस्य सधादेशः । 'स्कम्भ रोधने' । 'क्र्यादिभ्यः श्ना' । 'हलः श्नः शानज्झौ' (पा० ३ । १। ८३) इति हेरनुवृत्तौ 'छन्दसि शायजपि' (पा० ३ । १। ८४) इति । यद्यपि हौ परे श्नाप्रत्ययस्य शायजादेशोऽविहितस्तथाप्यत्र 'व्यत्ययो बहुलम्' (पा० ३।१ । ८५) इति लड्यपि श्नः शायजादेशे अस्कभायदिति रूपम् । कीदृशो विष्णुः । त्रेधा विचक्रमाणस्त्रिषु लोकेष्वग्निवायुसूर्यरूपेण पदत्रयं निदधानः । विपूर्वस्य क्रमतेः 'लिटः कानज्वा' (पा० ३ । २ । १०६) इति कानचि रूपम् । तथा उरुगायः उरुर्गायो गमनं यस्य उरुभिर्महात्मभिर्गीयत इति वा 'दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वेति' (का० ८ । ४ । ७) हे स्थूणे काष्ठ, विष्णवे हविर्धानशकटाभिमानिविष्णुप्रीत्यर्थं त्वां निहन्मि निखनामीति शेषः ॥ १८ ॥

एकोनविंशी।
दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् ।
उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ।। १९ ।।
उ० उत्तरमुपस्तभ्नाति । दिवो वा विष्णो हे विष्णो, द्युलोकात् वा उत वा पृथिव्याः अपि वा पृथिवीलोकात् । महो वा विष्णो उरोरन्तरिक्षात् महतो वा विष्णो उरोर्विस्तीर्णाद् अन्तरिक्षलोकात् । एतेभ्यो वा त्रिभ्यो लोकेभ्यो धनमादाय अन्यतो वा यतःकुतश्चित् । उभा उभौ हस्तौ वसुना धनेन पृणस्व आपूरय । तत आप्रयच्छ आभिमुख्येन देहि । दक्षिणात् आ उत सव्यात् । पञ्चम्याः तृतीयया व्यत्ययः। दक्षिणेन हस्तेन अपिच सव्येन हस्तेन । उभाभ्यां हस्ताभ्यामकृपणतया प्रयच्छेत्ययमभिप्रायः । विष्णवे त्वेति पूर्ववत् ॥ १९ ॥ .
म०. 'दिवो वेत्युत्तरं प्रतिप्रस्थातोत्तरस्थूणं पूर्ववदिति' । (का० ८ । ४ । ८-९)। यथाध्वर्युर्दक्षिणशकटं मन्त्रेणोपष्टभ्य विष्णवे त्वेति स्थूणां निखातवानेवं प्रतिप्रस्थातोत्तरशकटे कुर्यादिति सूत्रार्थः । हे विष्णो, दिवो द्युलोकादुत अपिच पृथिव्याः भूलोकात् वापिच महो महतः उरोविस्तीर्णादन्तरिक्षलोकाद्वा समानीतेन वसुना द्रव्येण उभा हि हस्ता उभावपि स्वकीयौ हस्तौ पृणस्व पूरयस्व । ततो धनपूर्णाद्दक्षिणादुत सव्याद्वामाद्धस्तात् आ प्रयच्छ बहुकृत्व आवृत्य प्रकृष्टं मणिमुक्तादिधनमस्मभ्यं देहि । विष्णवे त्वेत्ययं मन्त्रः पूर्ववत् ॥१९॥

विंशी।
प्र तद्विष्णु॑ स्तवते वी॒र्ये॒ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ।। २० ।।
उ० मध्यमं छदिरालभ्य वाचयति । प्रतद्विष्णुः । उत्तरोऽर्धर्चः प्रथमं व्याख्यायते यद्वृत्तयोगात् । यस्य विष्णोः उरुषु महत्सु त्रिषु विक्रमणेषु लोकेषु अधिक्षियन्ति उपरि निवसन्ति । भुवनानि भूतजातानि विश्वा विश्वानि सर्वाणि । इदानीं प्रथमोऽर्धर्चः । प्रतद्विष्णुः स्तवते स विष्णुः स्तूयते । यकः स्थाने शप्छान्दसः । वीर्येण वीरकर्मणा । कथं स्तूयते । मृगो न भीमः । यथा मृगः सिंहः स्तूयते । भीमः बिभेत्यस्मादिति भीमः । कुचरः कुत्सितचारी प्राणिवधजीवनः । गिरिष्ठाः पर्वतस्थानः । यद्वा हीनोपमानत्वादन्यथा व्याख्यायते । सर्वैरेतैर्मृगादिभिः पदैः इन्द्रो विशिष्यते । स हि विष्णोरुपमानं भवितुमर्हति । मृगो न । 'मृजूष् शुद्धौ'। यथा शुद्धोपहतपाप्मा इन्द्रः । भीमो भीषणः । कुचरः क्वायं चरतीति कुचरः । कुशब्दस्य संप्रसारणं छान्दसम् । गिरिष्ठाः गिरिर्मेघः तत्र इन्द्रो वृष्ट्यर्थं तिष्ठति । अथ कौ पृथिव्यां चरतीति कुचरः मत्स्यकूर्मादिरूपेण । अथ गिरि वेदवाक्ये तिष्ठति गिरिष्ठाः । अथ देहोऽपि गिरिरुच्यते तस्मिन्नात्मत्वेन तिष्ठतीति गिरिष्ठाः ॥ २० ॥
म० 'प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्येति' (का. ८ । ४ । १३) । तत् स प्रसिद्धो विष्णुः वीर्येणासाधारण