पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति




श्रीः
शुक्लयजुर्वेदवाजसनेयिमाध्यन्दिनसंहिताध्यायविषयाः-
पूर्वार्धम्
विषयाः
१ दर्शपूर्णमासेष्टिविषया मन्त्राः
२ दर्शपूर्णमासमन्त्राः .... ....
३ आधानाग्न्युपस्थानचातुर्मास्यादिमन्त्राः
४ अग्निष्टोमे सर्त्विग्यजमानस्य शालाप्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशान्तमन्त्राः .... .... .... ....
५ सौमिकवेदिप्रधानेऽत्र आतिथ्यमारभ्य यूपनिर्माणपर्यन्ता मन्त्राः ....
६ अग्नीषोमीयपशुप्रधाने यूपसंस्कारमारभ्य सोमाभिषवान्ता मन्त्राः .... ....
७ उपांशुग्रहादिसवनद्वयगता दक्षिणादानान्ता मन्त्राः .... .... ....
८ तृतीयसवनगता आदित्यग्रहादिमन्त्राः
९ वाजपेयराजसूययज्ञाङ्गमन्त्राः ....
१० अभिषेकार्थजलादानादिराजसूयशेषचरकसौत्रामणीमन्त्राः .... ....
११ अमिचयने उखादिसमिदाध्यन्तमन्त्राः
१२ उखाधारणादिमन्त्राः .... ....
१३ चितिपुष्करपर्णाद्युपधानमन्त्राः
१४ द्वितीयतृतीयचतुर्थचितिमन्त्राः ....
१५ पञ्चमचितिमन्त्राश्चयनमन्त्राश्च
१६ रुद्रः । शतरुद्रियाख्यहोममन्त्राः
१७ चित्यपरिषेकादिजपपर्यन्ता मन्त्राः ....
१८ वसोर्धारादिमन्त्राः .... .... ....
१९ सौत्रामणीयाः सुगदीन्द्राभिषेकान्ता मन्त्राः
२० सेकाद्यासन्दीहौत्रान्ता मन्त्राः ....

उत्तरार्धम्अध्यायः

२१ याज्यादिप्रेषणमन्त्राः
२२ आश्वमेधिका मन्त्राः ....
२३ आश्वमेधिकाहुतिमन्त्राः ....
२४ आश्वमेधिकानां पशूनां देवतासंबन्धविधायिनो मन्त्राः.... ....
२५ शादंदद्भिरित्याद्यश्वाङ्गेभ्यो होमः ....
२६ खिलसंज्ञा मन्त्राः .... ....
२७ पञ्चचितिकस्याग्नेर्मन्त्राः ....
२८ सौत्रामण्यङ्गभूताद्यन्तपशुप्रयाजानुयाजप्रेषमन्त्राः ....
२९ आश्वमेधिकोऽध्यायः । शिष्टाश्वमेधमन्त्राः
३० पुरुषमेधसंबद्धा मन्त्राः.... ....
३१ पुरुषसूक्ताध्यायः परमात्मविज्ञानानन्दादिगुणाद्यात्मकः .... ....
३२ सर्वमेधसंबद्धा मन्त्राः .... ....
३३ सार्वमेधिके सप्तदशकाः पुरोरुग्गणाः
३४ अनारभ्याधीतोऽध्यायो ब्रह्मयज्ञार्थकः। शिवसंकल्पादिमन्त्राः ....
३५ पितृमेधसंबन्धिनो मन्त्राः .... ....
३६ प्रवर्ग्याग्निकाश्वमेधोपनिषत्संबद्धा मन्त्राः शान्तिपाठार्थाः ..... ....
३७ महावीरसंभरणाभ्यादानमन्त्राः । अभ्र्यादिरौहिणान्तोऽध्यायः .... ....
३८ महावीरोपक्रमे धर्मधुग्दोहादयः ....
३९ प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम्
४० ईशावास्योपनिषत् । ज्ञानकाण्डम् .... ६०४
अन्ते परिशिष्टानि-
वेदपारायणविधिः १,
याज्ञवल्क्यशिक्षा २,
प्रतिज्ञासूत्रम् ३,
सर्वानुक्रमणी ४,
अनुवाकसूत्रम् ५,
मन्त्राणामकारादिवर्णक्रमकोशश्च ६, इति ।
समाप्तेयं शुक्लयजुर्वेदसंहिताध्यायविषयानुक्रमणिका ।
--