पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथानुवाकसूत्राध्यायः।
श्रीवेदपुरुषाय नमः ॥ ॐअथानुवाकान्वक्ष्यामि ब्रह्मणा निर्मितान्पुरा । शिष्याणामुपदेशाय यज्ञसंस्कार एव च । विप्राणां यज्ञकालेषु जपहोमार्चनादिषु ॥ १ ॥ इषेत्वैका वसोः पवित्र्यं तिस्रोऽग्नेव्रतपते सप्त पवित्रेस्थो द्वे शर्मासि तिस्रो धृष्टिरसि शर्मासि द्विकौ देवस्यत्वा तिस्रो देवस्यत्वा पञ्च प्रत्युष्टᳪरक्षस्तिस्रो दशैकत्रिᳪशत् ॥ १०॥३१॥१॥ कृष्णोसि षडग्नेवाजजित्तिस्रो मयीदमग्नीषोमयोः पञ्चकावग्नेऽदब्धायो चतस्रः संवर्चसा पञ्चाग्नये कव्यवाहनाय षट्सप्तचतुस्त्रिᳪशत् ॥ ७ ॥ ३४ ॥ २ ॥ समिधाग्निं भूर्भुवः स्वश्चतुष्कावग्निर्ज्योतिर्द्वे उपप्रयन्तः षड्विᳪशतिर्भूर्भुवःस्वश्चतस्रो गृहामा तिस्रः प्रघासिनः पञ्च पूर्णादर्वि द्वेऽक्षन्नमीमदन्त षडेष ते सप्तदशत्रिषष्टिः ॥ १० ॥ ६३ ॥ ३॥ एवं द्वे महीनां पयश्चतस्र आकूत्या ऋक्सामयोर्द्विकौ व्रतं कृणुत षडेषाते चतस्रो वस्व्यसि तिस्र एष ते द्वे शुक्रंत्वा चतस्रोऽदित्यास्त्वगष्टौ दशसप्तत्रिᳪशत् ॥ १० ॥ ३७ ॥ ४ ॥ अग्नेस्तनूरापतये चतुष्कौ तप्तायनी द्वे इन्द्रघोषस्तिस्रो युञ्जतेऽष्टौ देवस्यत्वा चतस्रो देवस्यत्वा पञ्च विभूरसि चतस्रो ज्योतिरसि षडुरुविष्णो तिस्रो दशत्रिचत्वारिᳪशत् ॥ १० ॥ ॥ ४३ ॥ ५॥ देवस्यत्वा षडुपावीरसि पञ्च माहिः षट्संते तिस्रः समुद्रंगच्छ हविष्मतीर्द्विकौ हृदेत्वा पञ्च देवस्य त्वाष्टावष्टौ सप्तत्रिᳪशत् ॥ ८॥३७॥ ६॥ वाचस्पतय उपयामगृहीतोसि त्रिकावावायोयं वा द्विकौ यावामेका तंप्रत्नथा चतस्रोऽयंवेनो येदेवासस्त्रिकाविन्द्राय मूर्धानं द्विकौ यस्त एका प्राणाय तिस्रो मघव इन्द्राग्नी आगतमाघौमासश्चर्षणीधृतो विश्वेदेवास आगतेन्द्रमरुत्वो मरुत्वन्तं वृषभं मरुता त्वौजसे सजोषा इन्द्रमरुत्वाँ २ इन्द्रमहाँ २ इन्द्रो महाँ २ इन्द्रमेकैकोदुत्यमष्टौ पञ्चविᳪशतिरष्टाचत्वारिᳪशत् ॥ २५॥ ४८ ॥ ७ ॥ उपयामगृहीतोस्यादित्येभ्यः पञ्च वाममद्य द्वे सुशर्मास्येका बृहस्पतिसुतस्य द्वे हरिरसि चतस्रः समिन्द्रणेऽष्टौ माहिरेजतु दशमास्यः पञ्चकावातिष्ठयुक्ष्वाहीन्द्रमिदेकैका यस्मान्न द्वेऽग्नेपवस्वोत्तिष्ठन्नदृश्रमुदुत्यमेकैकाजिघ्र द्वे विनइन्द्रवाचस्पतिं विश्वकर्मन्नेकैकाग्नयेत्वा चतस्र इहरतिस्तिस्रः परमेष्ठी दशत्रयोविᳪशतिस्त्रिषष्टिः ॥ २३ ॥ ॥ ६३ ॥ ८॥ देवसवितश्चतस्र इन्द्रस्य वज्रः पञ्च देवस्याहं दशापये तिस्रो वाजस्येममष्टावग्निरेकाक्षरेणैषते चतुष्कौ सविता द्वे अष्टौ चत्वारिᳪशत् ॥ ८॥ ४० ॥ ९॥ अपो देवाश्चतस्रः सोमस्य त्विषिः पञ्चावेष्टाः सप्त सोमस्य त्वा चतस्र इन्द्रस्यवज्रः पञ्च स्योनासि चतस्रः सवित्रेकाश्विभ्यां चतुस्त्रिᳪशत् ॥ ८ ॥ ३४ ॥ १० ॥ युञ्जान एकादश प्रतूर्तᳪषोडश देवस्यत्वा दशापोदेवीर्द्वादशापोह्येकादशादितिष्ट्वा पञ्चाकूतिमष्टादश सप्तभ्यशीतिः ॥ ७॥ ८३ ॥११॥
  दृशानः सप्तदश दिवस्परि द्वादश समिधाग्निं पञ्चदशापेत सप्तदशासुन्वन्तं त्रयोदश या ओषधीः सप्तविᳪशतिर्मामा षोडश सप्तसप्तदशᳪशतम् ॥ ७ ॥ ११७ ॥ १२ ॥ मयिगृह्णामि पञ्चदश दश ध्रुवासि मधुवाता एकादशकौ सम्यक्स्रवन्ति नवेमंमा षडपात्वैकाऽयं पुरः पञ्च सप्ताष्टापञ्चाशत् ॥ ७ ॥ ५८ ॥ १३ ॥ ध्रुवक्षितिः षट् सजूर्ऋतुभिर्मूर्धावयो द्विकाविन्द्राग्नी आयुर्मे षट्कावाशुस्त्रिवृदेकाग्नेर्भागोस्येकया चतुष्कावष्टावेकत्रिᳪशत् ॥ ८ ॥ ३१ ॥ १४ ॥ अग्नेजातान्पञ्च रश्मिनासत्याय चतस्रो राज्ञ्यस्ययं पुरः पञ्चकावग्निर्मूर्धैकोनत्रिᳪशद्येनऋषयोऽष्टौ तपश्च नवसप्तपञ्चषष्टिः ॥ ७॥ ॥६५॥१५॥ नमस्ते षोडश हिरण्यबाहव उष्णीषिणे तक्षभ्यो ज्येष्ठाय पञ्चकाः स्रुत्याय चतस्रः शंभवायैका पार्यायपञ्च द्रापे अन्धसो विᳪशतिर्नवषट्षष्टिः ॥ ९ ॥ ६६ ॥ १६ ॥ | अश्मन्नूर्जं दश नमस्ते पञ्चाग्निस्तिग्मेन नव चक्षुषः पिताष्टा
वाशुः शिशानः सप्तदशोदेनं क्रमध्वमग्निना पञ्चदशकौ शुक्रज्योतिः सप्तमेᳪस्तनं त्रयोदश नवैकोनशतम् ॥ ९ ॥
९९ ॥ १७ ॥ वाजः सप्तमूर्क्चतुष्का अश्माग्निस्त्रिकावᳪशुः पञ्चैका चतस्रो वाजाय द्वे वाजस्य त्वष्टावृताषाड् त्रयोदशाग्निं युनज्मि सप्त यदाकूताद्वार्त्रहत्याय दशकौ त्रयोदशसप्तसप्ततिः ॥ १३ ॥ ७७ ॥ १८॥ स्वाद्वींत्वैकादश देवायज्ञं विᳪशतिः सुरावन्तᳪ सप्तदशोदीरतां त्रयोदशाच्याजानुर्दश सोमोराजाष्टौ सीसेन तन्त्रᳪषोडश सप्तपञ्चनवतिः ॥ ७ ॥ ९५ ॥ १९ ॥ क्षत्रस्य योनिस्त्रयोदश यद्देवा दशाभ्यादधाम्यष्टौ योसमिद्धो अग्निर्द्वादशाश्विनाहविस्त्रयोदशाश्विनातेजसैकादश नवनवतिः ॥ ९॥ ९० ॥ २० ॥ इमंमे समिद्धो अग्निरेकादशकौ वसन्तेन ऋतुना षढ्ढोतायक्षत्समिधाग्निं द्वादशाऽश्विनौ छागस्य सप्त देवंबर्हिश्चतुर्दश षडेकाष्टिः ॥ ६॥ ६१ ॥ २१ ॥ तेजोसि पञ्चाग्नय एका हिंकाराय द्वे तत्सवितुर्दश विभूर्मात्रैका काय द्वे आब्रह्मँस्त्रयोदश शेषादेकैकान्नविᳪशतिश्चतुस्त्रिᳪशत् ॥ १९॥ ३४ ॥ २२ ॥ हिरण्यगर्भो यः प्राणतो द्विकौ युञ्जन्त्यष्टौ वायुष्ट्वा पञ्च प्राणाय तिस्र उत्सक्थ्या द्वादश गायत्री कस्त्वा षट्कौ कःस्विदष्टौ कास्विद्दश सुभूः स्वयंभूस्तिस्र एकादशपञ्चषष्टिः ॥ ११ ॥ ६५ ॥ २३ ॥ अश्वस्तूपरो धूम्रान्वसन्ताय समुद्राय शिशुमारान्मयुः प्राजापत्यो दशकाश्चत्वारश्चत्वारिᳪशत् ॥ ४ ॥ ४० ॥ २४ ॥ शादंदद्भिर्नवैकैका हिरण्यगर्भश्चतस्र आनो दश मानोमित्रो यदश्वस्याष्टकौ यत्ते षडिमानुकं द्वे पञ्चदश सप्तचत्वारिᳪशत् ॥१५॥४७॥२५॥ | अग्निश्च पञ्चदशोच्चात एकादश द्वौ षड्विᳪशतिः ॥ २॥ २६ ॥ २६ ॥ समास्त्वा दशोर्धा अस्य पीवोअन्ना द्वादशकावभित्वैकादश चत्वारः पञ्चचत्वारिᳪशत् ॥ ४ ॥४५॥२७॥