पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्मारम्भे मन्त्राणां देवता वेदितव्याः संन्यस्तमनसि देवतां ततो हविर्हूयते देवतामविज्ञाय यो जुहोति देवास्तस्य हविर्न जुषन्ते स्वाध्यायमपि योऽधीते मन्त्रदेवतज्ञः; सोमुष्मिंल्लोके देवैरपीड्यते तस्माच्च देवता वेद्या मन्त्रे मन्त्रे प्रयत्नतो मन्त्राणां देवताज्ञानान्मन्त्रार्थमधिगच्छति मन्त्रार्थज्ञानात्तु विधूतपाप्मा नाकमभ्येति नहि कश्चिदविज्ञाय याथातथ्येन देवताः श्रौतानां कर्मणां विप्रः स्मार्तानां चाश्नुते फलम् ॥ १० ॥
अनादिष्टमध्वरादौ सर्वान्तकर्मणि परिभाषितं मन्त्रगणं वक्ष्यामः सर्वमाग्नेयं गायत्रं गौतमीयᳪ सर्वᳪ सावित्रमौष्णिहं भारद्वाजीयᳪ सर्वᳪ सौम्यमानुष्टुभमाथर्वणिकᳪ सर्वं बार्हस्पत्यं बार्हतमाङ्गिरसᳪ सर्वं वारुणं पाङ्क्तमालम्बायनीयᳪ सर्वमैन्द्रं त्रैष्टुभं याज्ञवल्कीयᳪ सर्वमादित्यदैवतं जागतं कौत्सम् ॥ ११ ॥ ज्योतिष्टोमे दीक्षाप्रभृति वक्ष्यामो दीक्षायां भृगुरग्नाविष्णू गायत्री प्रायणीय आङ्गिरसोऽदितिरुष्णिक्त्रये विश्वामित्रः सोमोऽनुष्टुबातिथ्ये वसिष्ठो विष्णुर्बृहती प्रवर्ग्ये कश्यप आदित्यपङ्क्तिरुपसत्स्वात्रेय उपसद्देवता त्रिष्टुबग्नीषोमीयेऽगस्त्योऽग्नीषोमौ जगती प्रायणीयेऽतिरात्र आग्निवेश्योऽहोरात्रे अतिजगती चतुर्विᳪशत्यहे सौकरायणः संवत्सरः शक्वर्यभिप्लवे षडहे सौपर्णोर्धमासा मासाश्चातिशक्वरी पृष्ठ्ये षडहे सांयकायन ऋतवोष्टिरभिजितिप्रियघृतोऽग्निरत्यष्टिः स्वरसामसु सरस्वत्यापोधृतिर्विषुवति रौहिणायन आदित्योऽतिधृतिर्विश्वजिति सौभर इन्द्रः कृतिर्गो आयुषो बाष्कलिर्मित्रावरुणौ प्रकृतिर्दशरात्र आचार्यो विश्वेदेवा आकृतिर्द्वादशरात्रिके पृष्ठ्ये षडहे भाल्लवेयो दिशो विकृतिश्छन्दोमेषु शौल्वायन इमे लोकाः संकृतिर्दशमेऽहनि पराशरः संवत्सरोऽभिकृतिर्महाव्रते शैलिनः प्रजापतिरुत्कृतिरुदयनीयेऽतिरात्रे भौवायनो वायुश्छन्दाᳪसि सर्वाणि ॥ १२ ॥ ऋषिभिरुपलक्षितं वाक्यं ऋषयश्छन्दोभिरुपलक्षिता देवता मन्त्रवर्णादृग्यजुषोर्विनियोगतश्व विज्ञेया सर्वमेतच्छन्दोदेवतमार्षं च विज्ञाय यत्किंचिज्जपहोमादि करोति तस्य फलमश्नुते ब्रह्मयज्ञारम्भे यथाविधि स्नात्वा छन्दःपुरुषमेनोनिर्णोदनᳪ शरीरं न्यसेत्तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्याक्षिणी गोतमभरद्वाजौ श्रोत्रे विश्वामित्रजमदग्नी नासिके वसिष्ठकश्यपौ वागत्रिर्गायत्रीं छन्दोऽग्निर्देवताᳪ शिरसि विन्यसेदेवमेवोष्णिहᳪ सवितारं ग्रीवास्वनूके बृहतीं बृहस्पतिं बाह्वोर्बृहद्रथन्तरे द्यावापृथिवीमध्ये त्रिष्टुभमिन्द्रᳪ श्रोण्योर्जगतीमादित्यं मेढ्रेऽतिच्छन्दसं प्रजापतिं पायौ यज्ञायज्ञियं वैश्वानरमूर्वोरनुष्टुभं विश्वान्देवानष्ठीवतोः पङ्क्तिं मरुतः पादयोर्द्विपदाविष्णुं प्राणेषु विच्छन्दसं वायुं न्यूनातिरिक्तेष्वङ्गेषु न्यूनाक्षरं छन्द आपोदेवतेत्येवᳪ सर्वाङ्गेषु योजयित्वा वेदमयः संपद्यते शापानुग्रहसमर्थो भवति ब्राह्मं तेजश्व वर्धते न कुतश्चिद्भयं विन्दते ऋङ्मयो यजुर्मयः साममयस्तेजोमयो ब्रह्ममयोऽमृतमयः संभूय ब्रह्मैवाभ्येति तस्मादेतन्नाब्रह्मचारिणे नातपस्विने नासंवत्सरोषिताय नाप्रवक्त्रेऽनुब्रूयादनेनाधीतेन चान्द्रायणाब्दफलमवाप्नोत्यनेन च सम्यग्ज्ञातेन ब्रह्मणः सायुज्यᳪ सलोकतामाप्नोत्याप्नोति ॥ १३ ॥ इति० सर्वानुक्रमणिकायां चतुर्थोऽध्यायः ॥ ४॥
अथ छन्दाᳪसि गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यतिजगतीशक्वर्यतिशक्वर्यष्ट्यत्यष्टी धृत्यतिधृतयः कृतिप्रकृत्याकृतिविकृतिसंकृत्यभिकृत्युत्कृतयश्चतुर्विᳪशत्यक्षरादीनि चतुरुत्तराण्यूनाधिकेनैकेननिचृद्भुरिजौ द्वाभ्यां विराट्स्वराजौ पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभावान्व्यूहेदाद्ये तु सप्तवर्गे पादविशेषात्संज्ञाविशेषास्ताननुक्रामन्त एवोदाहरिष्यामो विराड्रूपा विराट्स्थानाश्च बहूनामपि त्रिष्टुभ एवेत्युद्देशस्तत्र दशैकादशद्वादशाक्षराणां वैराजत्रैष्टुभजागता इति संज्ञा अनादेशेऽष्टाक्षराः पादाश्चतुष्पदाश्चर्चः ॥ १ ॥ प्रथमं छन्दस्त्रिपदागायत्री पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः षट्सप्तैकादशा उष्णिग्गर्भास्त्रयः सप्तकाः पादनिचृन्मध्यमः षट्कश्चेदतिनिचृद्दशकश्चेद्यवमध्या यस्यास्तु षट्कसप्तकाष्टकाः सा वर्धमाना विपरीता प्रतिष्ठा द्वौषट्कौ सप्तकश्चेति ह्रसीयसी ॥२॥ द्वितीयमुष्णिक्त्रिपदान्त्यो द्वादशक आद्यश्चेत्पुरउष्णिङ्मध्यमश्चेत्ककुप्त्रैष्टुभजागतचतुष्काः ककुम्न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिरा मध्ये चेत्पिपीलिकमध्याद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा चतुःसप्तकोष्णिगेव ॥ ३॥ तृतीयमनुष्टुप्चतुष्पदाथ पञ्चपञ्चकाः षट्कश्चैको महापदपङ्क्तिर्जागतावष्टकश्च कृतिर्मध्ये चेदष्टकः पिपीलिकमध्या नवकयोर्मध्ये जागतः काविराण्नववैराजत्रयोदशैर्नष्टरूपादेकास्त्रयोविराडेकादशका वा ॥ ४ ॥ चतुर्थं बृहती तृतीयो द्वादशक आद्यश्चेत्पुरस्ताद्बृहती द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती स्कन्धोग्रीवी वान्त्यश्चेदुपरिष्टाद्बृहत्यष्टिनोर्मध्ये दशकौ विष्टारबृहती त्रिजागतोर्ध्वबृहती त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या नवकाष्टकैकादशाष्टिनो विषमपदा चतुर्नवका बृहत्येव ॥५॥ पञ्चमं पङ्क्तिः पञ्चपदाथ चतुष्पदा विराट्दशका अयुजौ जागतौ सतोबृहती युजौ चेद्विपरीताद्यौ चेत्प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्तिराद्यान्त्यौ चेत्संस्तारपङ्क्तिर्मध्यमौ चेद्विष्टारपङ्क्तिः ॥ ६ ॥ षष्ठं त्रिष्टुप् त्रैष्टुभपदा द्वौ तु जागतौ यस्याः सा जागते जगती त्रिष्टुभेत्रिष्टुब्वैराजौ जागतौ चाभिसारिणी नवकौ वैराजस्त्रिष्टुभश्च द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थानैकादशिनस्त्रयोऽष्टकश्च विराड्रूपा द्वादशिनस्त्रयोऽष्टकश्च ज्योतिष्मती यतोऽष्टकस्ततो ज्योतिश्चत्वारोऽष्टका जागतश्च महाबृहती मध्ये जागतश्चेद्यवमध्याद्यौ दशकावष्टकास्त्रयः पङ्क्यु्वत्तरा विराट्पूर्वा वा ॥ ७ ॥ सप्तमं जगती जागतपदाष्टिनस्त्रयः स्वौ च द्वौ महासतोबृहत्यष्टको सप्तकः षट्को दशको नवकश्च षडष्टका वा महापङ्क्तिर्माध्यंदिनीये वाजसनेयके सर्वानुक्रमणिकैषा कृतिर्भगवतः कात्यायनस्यैषा कृतिर्भगवतः कात्यायनस्य ॥ ८॥ इति सर्वानुक्रमणिकायां पञ्चमोऽध्याय ॥५॥ कण्डिकासंख्या ॥ १२४ ॥ समाप्ता सर्वानुक्रमणी ॥