पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाग्नेयानि ये देवा जगत्यौ प्राणदेवत्ये प्राणदा बृहती पङ्क्तिर्वाग्नेय्याग्निस्तिग्मेनाग्नेयीं गायत्रीं भरद्वाजो य इमा वैश्वकर्मणीस्त्रिष्टुभो विश्वकर्मा भौवनः ॥ २५॥ आशुरैन्द्रीर्द्वादश त्रिष्टुभोऽप्रतिरथोऽवसृष्टानुष्टुबिषुदेवत्या प्रेतायोद्धृन्त्स्तौत्यनुष्टुबसौ या मारुती त्रिष्टुब्यत्र लिङ्गोक्तदेवता पङ्क्तिर्मर्माणि लिङ्गोक्तैव त्रिष्टुबुदेनं तिस्रोऽनुष्टुभ आद्याग्नेयी द्वितीयैन्द्री तृतीया लिङ्गोक्तदेवता पञ्चदिशः पञ्चयज्ञाग्निसाधनवादिन्य आद्ये द्वे त्रिष्टुभौ तृतीया पङ्क्तिर्बृहती वा चतुर्थी बृहत्येवान्त्यात्रिष्टुब्विमानो द्वे आदित्यदेवत्ये आद्या विश्वावसोर्द्वितीयाऽप्रतिरथस्य देवहूर्विधृतिरनुष्टुब्यज्ञदेवत्या वाजस्यैन्द्र्यनुष्टुबुद्ग्राभमैन्द्राग्न्यनुष्टुबेव ॥ २६ ॥ क्रमध्वं पञ्चाग्नेय्य आद्यानुष्टुप् ततस्त्रिष्टुप् ततो बृहतीपिपीलिकमध्या ततोऽनुष्टुप्त्रिष्टुबन्त्याग्नेसहस्राक्ष विराडाग्नेयी सुपर्णो द्वे पङ्क्तित्रिष्टुभौ ताᳪसवितुः सावित्रीं त्रिष्टुभं पुरस्ताज्ज्योतिषं कण्वो ददर्श विधेमाग्नेयीं गृत्समदस्त्रिष्टुभमस्यास्त्रिस्थानोऽग्निर्देवता प्रेद्धो विराडाग्नेयी वसिष्ठस्य चित्तिं वैश्वकर्मण्यतिजगती सप्तत आग्नेयीत्रिष्टुप्सप्तऋषीणाम् ॥ २७ ॥ शुक्रज्योतिः षण्मारुत्य आद्या चतुर्थी चोष्णिग्द्वितीया तृतीया च गायत्री पञ्चमी जगती षष्ठी गायत्र्युष्णिग्वेन्द्रं दैवीर्मारुतमिमं त्रयोदशर्च आग्नेयस्त्रैष्टुभोऽनुवाको यज्ञस्तुतिर्घृतस्तुतिर्वा वसोर्धाराभिवादिनी वा घृतं मिमिक्षे गृत्समदः समुद्राद्वामदेवश्चत्वारिशृङ्गाः यज्ञपुरुषदेवत्य ऋषभो मन्त्रः ॥ २८ ॥ इति संहितायां सप्तदशोऽध्यायः ॥ १७ ॥
वाजश्चमे देवानामार्षमेतैर्यजुर्भिर्यजमानोऽग्नेः कामान्याचते वाजप्रसवीयᳪ सप्तर्चं विश्वेत्रैष्टुभं वैश्वदेवं लुशोधानाको वाजोनस्तिस्रोऽन्नदेवत्या आद्यानुष्टुब्द्वे त्रिष्टुभौ संमा विराजावाग्नेय्यो सरस्वत्यै लिङ्गोक्तदेवतम् ॥ २९॥ ऋताषाङ्गन्धर्वाप्सरसः सनः प्राजापत्या प्रस्तारपङ्क्तिः समुद्रोऽसि वायव्यानि त्रीणि रुचमाग्नेय्यनुष्टुप्तत्त्वा वारुणीं त्रिष्टुभᳪ शुनःशेपः स्वर्णाग्नेयानि पञ्चाग्निं युनज्म्याग्नेय्यस्तिस्र आद्ये द्वे त्रिष्टुभौ पङ्क्तिस्तृतीया दिवो द्वे आग्नेय्यौ परोष्णिङ्महापदपङ्क्ती इष्टो यज्ञो द्व्यृचं यजमानाग्निदेवत्यं गालव आद्योष्णिग्द्वितीया गायत्री ॥ ३०॥ यदाकूतादष्टर्चमाग्नेयं विश्वकर्मणस्तृतीया दैवी वाद्या जगती तिस्रस्त्रिष्टुभश्चतस्रोऽनुष्टुभोऽग्निरस्म्यद्वैतवादिनीं त्रिष्टुभं देवश्रवा देववातश्च भारतावृचो यजुर्ये अग्नयोऽनुष्टुबाग्नेयी ॥ ३१ ॥ वार्त्रहत्याय सप्तमिन्द्रोऽपश्यदाद्ये द्वे वार्त्रघ्न्यौ गायत्रीत्रिष्टुभौ विश्वामित्रस्य च विनोऽनुष्टुम्मृगो न त्रिष्टुप्प्रथमाᳪशासो भारद्वाजो द्वितीयां जय ऐन्द्रो द्वे वैश्वानर्यौ गायत्रीत्रिष्टुभौ पृष्ठोदिवि कुत्सस्य चाश्याम द्वे त्रिष्टुभावाग्नेय्यौ कामवत्यावश्याम भरद्वाजस्य च वयं ते कात्यस्योत्कीलस्य च धामच्छदनुष्टुब् वैश्वदेवी ॥३२॥ इति० संहितायामष्टादशोऽध्यायः ॥ १८॥
अथ सौत्रामणी प्रजापतेरार्षमश्विनोः सरस्वत्याश्च स्वाद्वींत्वानुष्टुप्सुरासोमदेवत्या सोमोऽसि चत्वारि सौराणि परितो भारद्वाजः सौमीं बृहतीं वायोस्तृचो गायत्रः सौम्य आभूतेर्ब्रह्म क्षत्रं त्रिष्टुप्सुरासोमदेवत्या नाना हि जगती सुरासोमदेवत्या तेजोसि पयोदेवत्यान्योजोसि सुरादेवत्यानि याव्याघ्रᳪ हैमवर्चेरनुष्टुब्विषूचिकास्तुतिर्यदा पिपेषाग्नेयी बृहती संपृचस्थ पयोग्रहा विप्रचस्थ सुराग्रहा देवा यज्ञं ब्राह्मणानुवाको विᳪशतिरनुष्टुभः सोमसंपत् ॥ ३३॥ सुरावन्तं चतुर्ऋचं त्रैष्टुभमश्विसरस्वतीन्द्रदेवत्यं पितृभ्यः सप्त पित्र्याणि पुनन्तुमा नवर्चं पवमानमाद्ये द्वे पित्र्ये अनुष्टुभौ प्रजापतिस्तृतीया वैखानस आग्नेयीं गायत्रीं चतुर्थी लिङ्गोक्तदेवतानुष्टुप्पञ्चम्याग्नेयी गायत्री षष्ठ्याग्नेयी ब्राह्मी च गायत्री ब्राह्मस्तृतीयः पादः सौमी सावित्र्यष्टमी नवमी त्रिष्टुब्वैश्वदेवी ये समाना अनुष्टुभौ पित्र्याद्या द्वितीया यजमानाशीर्द्वे सृती त्रिष्टुब्देवयानपितृयाणौ पन्थानौ ब्रवीतीदᳪहविस्त्र्यवसानाष्टिर्यजमानाशीः ॥ ३४ ॥ उदीरतां त्रयोदशर्चं पैत्र्यं त्रैष्टुभᳪ, शङ्ख एकादशी तु जगत्याच्याजानु दशर्चोऽनुवाको नव पित्र्यो दशम्यैन्द्री गायत्री तृतीयाचतुर्थीनवम्योऽनुष्टुभस्त्रिष्टुभ इतराः सोमो राजाष्टर्चमश्विसरस्वतीन्द्रा अपश्यन्नाद्यास्तिस्रो महाबृहत्य उपान्त्या च चतुर्थ्यन्ते अतिजगत्यौ शेषे अतिशक्वर्यौ त्र्यवसाने सीसेन तन्त्रमश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः ॥३५॥ इति० संहितायामेकोनविंशोऽध्यायः ॥ १९॥
क्षत्रस्य योनिर्द्विपदा गायत्री आसन्दीदेवतका मात्वा कृष्णाजिनं मृत्योरुक्मावश्विनोर्भैषज्येन लिङ्गोक्तदेवतानि त्रीणि कोऽसि प्राजापत्या गायत्री शिरो मे पञ्चर्चमिन्द्रशरीरावयवदेवताकं तृतीया गायत्र्यन्त्या महापङ्क्तिस्त्र्यवसानानुष्टुभोन्त्याः प्रतिक्षत्रे वैश्वदेवं त्रया देवा दैवीपङ्क्तिस्त्र्यवसाना प्रथमा द्वितीयैर्वैश्वदेवमाशीर्लिङ्गं लोमान्यनुष्टुब्लिङ्गोक्तदेवता ॥३६ ॥ यद्देवास्तिस्रोऽग्निवायुसूर्यदेवत्या अनुष्टुभः कूष्माण्डीर्यद्ग्रामे लिङ्गोक्तदेवतᳪ समुद्रेते द्विपदा विराडापी द्रुपदादिवानुष्टुबाप्युद्वयᳪ सौर्यनुष्टप्प्रस्कण्वस्याप आद्याग्नेयी पङ्क्तिरेधोसि समिद्देवत्ये यजुषी समाववर्त्यनिरुक्ता गायत्री वैश्वानरज्योतिर्यजुरभ्यादध्याग्नेयं तृचमानुष्टुभमाश्वतराश्विरᳪशुना सौर्यनुष्टुप् सिञ्चन्ति परि सौर्यैन्द्री चानुष्टुब्धानावन्तमैन्द्री गायत्री विश्वामित्रस्य च बृहदिन्द्राय बृहती नृमेधपुरुमेधयोरध्वर्यो गायत्री ॥ ३७ ॥ यो भूतानामात्मप्रवादा पङ्क्तिर्नारायणीया कौण्डिन्यस्य प्राणपा मे द्वे अनुष्टुबुपरिष्टाद्बृहत्यौ लिङ्गोक्तदेवते समिद्ध इन्द्र एकादशाप्रीत्रिष्टुभ आङ्गिरस इध्मस्तनूनपान्नराशᳪस इडो बर्हिर्द्वार उषासानक्ता दैव्या होतारा तिस्रो देवीस्त्वष्टा वनस्पतिः स्वाहाकृतय इत्येता आप्रीदेवता आयातु सप्त त्रिष्टुभ ऐन्द्र्य आमन्द्रैर्बृहत्यायातु वामदेवस्त्रातारं गर्ग आमन्द्रैर्विश्वामित्र