पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिमध्यान्तस्थस्य त्रिविधं गुरुमध्यमलघुवृत्तिभिरुच्चारणमथो मूर्धन्योष्मणोऽसंयुक्तस्य टुमृते संयुक्तस्य च खकारोच्चारणमध्ययनादिकर्मस्वर्थवेलायां प्रकृत्या ॥ २॥ अथानुस्वारस्यᳪ इत्यादेशः शषसहरेफेषु तस्य त्रैविध्यमाख्यातम् । हस्वदीर्घगुरुभेदैर्दीर्घात्परो ह्रस्वो हस्वात्परो दीर्घो गुरौ परे गुरुः परसवर्णेषत्प्रकृत्या चान्यत्र विसर्गेष्वीषद्विरामः पदाद्यस्य संयुक्ताकारस्येषद्दीर्घता च भवतीषद्दीर्घता च भवतीति ॥ ३ ॥
इति कात्यायनपरिशिष्टप्रतिज्ञासूत्रं समाप्तम् ॥

सर्वानुक्रमसूत्रम्।
श्रीवेदपुरुषाय नमः ॥ ॐमण्डलं दक्षिणमक्षि हृदयं चाधिष्ठितं येन शुक्लानि यजू ᳪषि भगवान्याज्ञवल्क्यो यतः प्राप तं विवस्वन्तं त्रयीमयमर्चिष्मन्तमभिध्याय माध्यन्दिनीये वाजसनेयके यजुर्वेदाम्नाये सर्वे सखिले सशुक्रियऋषिदैवतच्छन्दा ᳪस्यनुक्रमिष्यामो यजुषामनियताक्षरत्वादेकेषां छन्दो न विद्यते द्रष्टारो ऋषयः स्मर्तारः परमेष्ठ्यादयो देवता मन्त्रान्तर्भूताध्यादिका हविर्भाजः स्तुतिभाजो वाऽनःशाखोखाशभ्योपवेषकपालेध्मोलूखलादयश्च प्रतिमाभूताश्छन्दा ᳪसि गायत्र्यादीन्येतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवत्यथान्तराश्वगर्ते वा पद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान्भवत्यथ विज्ञायैतानि योऽधीते तस्य वीर्यवदथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते ॥१॥ इषेत्वादि खंब्रह्मान्तं विवस्वानपश्यत्ततः प्रतिकर्मविभागेन ब्राह्मणानुसारेण ऋषयो वेदितव्याः परमेष्ठी प्राजापत्यो दर्शपूर्णमासमन्त्राणामृषिर्देवा वा प्राजापत्या इषेत्वा शाखानुष्टुब्विनियोगः कल्पकारोक्त एवमूर्जेत्वा वायवे वायव्यं देवोव ऐन्द्रं यजमानस्य शाखा वसोर्वायव्यं द्यौर्मातरिश्वन उखा वसोर्वायव्यं देवस्त्वापयः कामधुक्षः प्रश्नः सा विश्वायुस्त्रीणि गव्यानीन्द्रस्यैन्द्रं विष्णोः पयः ॥ २ ॥ यो अग्न इदमाग्नेये कस्त्वा प्राजापत्यं कर्मणे सुक्शूर्पं प्रत्युष्टं द्वे राक्षसे उरुब्रह्म रक्षोघ्न ᳪ सर्वत्र धूरसि धूर्दैवानां विष्णुस्त्वान ᳪ उरु हविष्या अपहत ᳪरक्षो यच्छन्ता ᳪहविष्या देवस्य त्वा सावित्र ᳪसर्बत्राग्नेये लिङ्गोक्ते भूताय त्वा हविः स्वः सूर्यो दृ ᳪहन्तां गृहाः पृथिव्यास्त्वा हव्यं पवित्रे लिङ्गोक्त ᳪसवितुर्देवीः प्रोक्षिता आपान्यग्नये लिङ्गोक्ते दैव्याय पात्राणि ॥३॥ शर्मास्यदित्याः कृष्णाजिनमवधूत ᳪराक्षसमद्रिर्ग्रावोलूखले अग्नेर्हविर्बृहत्स इमं मौसले हविष्कृदधिदैवतं वागधियज्ञं पत्नी कुक्कुटो वाग्वर्षवृद्ध ᳪ शूर्पं प्रतित्वाहविः परापूतमपहत ᳪ राक्षसे वायुर्वो देवो वस्तण्डुलाधृष्टिरुपवेषोऽपाग्न आदेवयजमाग्नेये ध्रुवमसिषण्णां कपालान्यग्ने ब्रह्माग्नेयं धिषणासि दार्षदं दिवः शम्याऽधिषवणौपलं धान्यमसि षण्णा ᳪहविर्महीनामाज्यम् ॥४॥ संवपामि हविः समाप आपं जनयत्त्यै त्वेद ᳪहविरिषेत्वाज्यं घर्मोसि षण्णां पुरोडाशस्त्रिताय त्रयाणां त्रितो द्वितः क्रमेणादद इन्द्रस्य स्फ्यः पृथिवी वेदिर्र्िजं पुरीषं वर्षतु वेदिर्बधान

सावित्रमपाररुमररो आसुरे द्रप्सस्ते वेदिगायत्रेण त्रीणि वैष्णवानि सूक्ष्मा त्रयाणांवेदिः पुराघश ᳪ सोऽपश्यच्चान्द्रमसी त्रिष्टुभं प्रोक्षणीः प्रैषो द्विषतः आभिचारिकमनिशितः स्रुवो निशिता स्रुगदित्यै विष्णोर्योक्त्रमूर्जे त्रयाणामाज्य ᳪ सवितुरापं तेजोसि धामाज्यम् ॥५॥ इति० संहितायां प्रथमोऽध्यायः । कृष्णोसीध्मो वेदिर्बर्हिर्लिङ्गोक्ते अदित्या आपं विष्णोः प्रास्तरमूर्णम्रदसं वेदिर्भुवपतये त्रीण्याग्नेयानि गन्धर्वस्त्रयाणां परिधयो वीतिहोत्रं विश्वावसुराग्नेयीं गायत्री ᳪ समिदाग्नेय ᳪ सूर्यस्त्वालिङ्गोक्त ᳪ सवितुर्विधृती ऊर्णम्रदसमात्वाप्रास्तरे घृताच्यसि त्रयाणां जुहूपभृद्रुागवाः क्रमेण प्रियेण हविर्ध्रुवा असदन्पाहि मां वैष्णवे अग्नेवाजजिदाग्नेयं नमोदैव ᳪ स्वधापित्र्य ᳪसुयमे स्रुचावङ्घ्रिणा वैष्णवं वसुमतीमाग्नेयमित ऐन्द्र ᳪ संज्योतिषाज्यं मयीदमाशीःप्रतिग्रहणमुपहूता द्यावापृथिव्यम् ॥६॥ ब्रह्मत्वं प्रतिष्ठान्तं बृहस्पतिराङ्गिरसोऽपश्यदग्नेष्ट्वा प्राशित्रमेतं ते वैश्वदेवमेषा तेनुष्टुबाग्नेय्यग्ने वाजजिदाग्नेयमग्नीषोमयोश्चत्वारि लिङ्गोक्तानि वसुभ्यस्त्रयाणां परिधयः संजानाथा व्यन्तु प्रास्तरे मरुतां कपिर्बृहती प्रास्तरीमन्त्यः पाद आग्नेयो यं परिधिं देवल आग्नेयीं त्रिष्टुभं विराड्रूपा यजुरन्तामग्नेः प्रियं यजुः स ᳪस्रवभागाः सोमसूक्ष्मौ वैश्वदेवीं त्रिष्टुभं यजुरन्ता ᳪ स्वाहा वाड्यजुर्घृताची स्रुचौ यज्ञनमः शूर्पं यवमान्कृषिरुद्वालवान्धानान्तर्वानिति पञ्चार्षेयो यज्ञो देवताग्नेदब्धा योगार्हपत्योऽग्नये दक्षिणाग्निः सरस्वत्यै लिङ्गोक्तं वेदोसि वेदो देवा मनसस्पतिर्वातदेवत्या विराज ᳪसंबर्हिर्लिङ्गोक्ता त्रिष्टुब्विराड्रूपा कस्त्वा प्राजापत्य ᳪ रक्षसा ᳪ राक्षसम् ॥७॥ अथ याजमान ᳪ संवर्चसा त्वाष्ट्री त्रिष्टुब्दिविविष्णुस्त्रीणि वैष्णवान्यस्माद्भागोऽस्यै भूमिरगन्म दैव ᳪ संज्योतिषाहवनीयः स्वयंभूः सूर्यस्य सौरे अग्ने गृहपतेगार्हपत्यः सूर्यस्य सौरमग्न इदमाग्नेये ॥८॥ पितृयज्ञः प्रजापतेरार्षमग्नये सोमाय द्वे दैवे स्वाहाकारयश्रुतेरपहता असुरं ये रूपाणि कव्यवाहनोऽग्निस्त्रिष्टुबत्रामीमदन्त पित्र्यै नमो वः षड्लिङ्गोक्तानि परे पित्र्ये आधत्त पित्र्या गायत्र्यूर्जमापि विराट् ॥ ९॥ इति० संहितायां द्वितीयोऽध्यायः ॥ २ ॥
अग्न्याधेयं प्रजापतेरार्षं देवानामग्नेर्गन्धर्वाणां वा समिधाग्नेय्यश्चतस्रो गायत्र्यः समिधाविरूप आङ्गिरसः सुसमिद्धाय वसुश्रुतस्तं त्वा भरद्वाजो भूर्भुवःस्वस्तिस्रो महाव्याहृतयोऽग्नि