पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अतिक्रम्य गच्छति । तथाच तिष्ठत् सर्वत्र स्थितम् । सर्वशक्तित्वं सर्वगतत्वं चानेन व्यख्यायते । तस्मिन्नपः । अत्रापि यदो वृत्तिः अस्मिंश्चापः कर्माणि मातरिश्वा वायुः दधाति स्थापयति । सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयजूंषि वायौ स्थाप्यन्ते । स्वाहा वातेधा इति वायोः प्रतिष्ठत्वाभिधानात् । समष्टिव्यष्टिरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयति । यागहोमादीनां परमं निधानमित्यर्थः ॥४॥
म० मुमुक्षुभिर्यादृशं ब्रह्मात्मत्वेनोपास्यं यस्याज्ञानात्संसारस्तदात्मस्वरूपमाह । त्रिष्टुप्छन्दस्केयमृक् । यत् ब्रह्म अनेजत् 'एजृ कम्पने' न एजतीत्यनेजत् अचलत् स्वावस्थाप्रच्युतिः कम्पनं तद्रहितम् । सदैकरूपमित्यर्थः । एकमद्वितीयं सर्वभूतेषु विज्ञानघनरूपेण । मनसः संकल्पादिलक्षणाज्जवीयः वेगवत्तरम् जवोऽस्यास्तीति जववत् अत्यन्तं जववत् जवीयः । ईयसुनि कृते 'विन्मतोर्लुक्' ( पा० ५। ३ । ६५ ) इति मतुपो लुक् । नन्वनेजद्वेगवतोर्विरोधः । मैवम् निरुपाधित्वेनानेजत् संकल्पविकल्परूपान्तःकरणस्योपाधेरनुवर्तनाज्जविष्ठम् । देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनो वेगवत्तरं लोके प्रसिद्धम् । मनसि दूरं गच्छत्यात्मचैतन्यावभासः प्रथमप्राप्त इव गृह्यते अतो मनसो जवीय इत्युक्तम् । देवा द्योतनात्मकाश्चक्षुरादीन्द्रियाणि एनत् प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः । चक्षुरादिभ्यो मनो जवीयः । अतो मनोव्यापारे व्यवहितत्वादात्मन आभासमात्रमपि देवानां गोचरो न भवतीत्यर्थः । यतः पूर्वमर्शत् वेगवन्मनसोऽपि प्रथममेव गच्छत् । 'ऋश गतौ' व्योमवद्व्यापित्वात्सर्वसंसारधर्मवर्जितं तदात्मतत्त्वं निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवेत्यविवेकिनां प्रतिदेहमनेकमिव प्रतिभासत इति भावः । यद्वा पूर्वं पूर्वमपि विद्यमानम् । अर्शत् 'रिश हिंसायां' रिशति नश्यति रिशत् न रिशदरिशत् अर्शत् । धातोरिकारलोपश्छान्दसः । किंच तत् । तदः स्थाने यदो वृत्तिः । यदात्मतत्त्वं धावतो द्रुतं गच्छतोऽन्यान् । मनोवागिन्द्रियादीनात्मविलक्षणान् अत्येति अतीत्य गच्छतीव । कीदृशम् । तिष्ठत् स्वयमविक्रियमेव सद्गच्छतीव । मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः तस्मिन्नित्यचैतन्यस्वभावे आत्मतत्त्वे सति अपः कर्माणि दधाति धारयति कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यः सूत्रसंज्ञः सर्वस्य जगतो विधारयिता सर्वप्राणभृत्क्रियात्मकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि अग्निरविमेघादीनां ज्वलनदहनप्रकाशाभिवर्षणादीनि च कर्माणि यस्मिन् ब्रह्मणि सत्येव दधाति. विभजति धारयति वा । 'भीषास्माद्वातः पवते भीषोदेति सूर्यः' (तै० आर० ८।८) इत्यादिश्रुतेः। सर्वा हि कार्यकारणादिक्रियाः सर्वास्पदे नित्यचैतन्यरूपे ब्रह्मणि सत्येव भवन्तीत्यर्थः। यद्वा मातरिश्वा वायुरपः कर्माणि आप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता आपः कर्माणि 'आप्नोतेर्ह्रस्वश्च' ( उणा० २ ॥ ५९) इति क्विप् धातोर्ह्रस्वश्च । तानि कर्माणि यज्ञहोमादीनि यस्मिन् दधाति स्थापयति 'स्वाहा वाते धाः' (८।२१) इति समिष्टयजुषि वायुस्थत्वोक्तेः कर्माणि तावद्वायौ स्थाप्यन्ते समष्टिरूपोऽसौ वायुरपि यस्मिन्कर्माणि स्थापयति । यागहोमदानादिकर्मणां परमं निधानमित्यर्थः ॥ ४ ॥

पञ्चमी।
तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒॒रे तद्व॑न्ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ।। ५ ।।
उ० एवं कारणरूपमात्मानमुद्दिश्य अथेदानीं कार्यरूपेणोद्दिशति । तदेजति अनुष्टुभस्तिस्रः । तदेव सर्वप्राणिरू पेणावस्थितं सत् एजति कम्पवद्भवति क्रियावद्भवति । तन्नैजति तदेव च न चलति स्थावररूपावस्थितं सत् । तद्दूरे तदेव च दूरे आदित्यनक्षत्रादिरूपेणावस्थितम् । तत् उ अन्तिके । उः समुच्चये । तदेव च अन्तिके पृथिव्यादिरूपेणावस्थितम् । 'सर्वं खल्विदं ब्रह्मे'त्येतद्दर्शनार्थो ग्रन्थः । | तदन्तरस्य सर्वस्य । तदेव च अस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणावस्थितं सत् अन्तर्मध्यत आस्ते । तदु सर्वस्यास्य बाह्यतः । तदेव च सर्वस्यास्य प्राणिजातस्य बाह्यतः जनरूपेणावस्थितमास्ते । चेतनाचेतनरूपमनन्तं सर्वगं ब्रझेत्यर्थः । अस्या उपासनाया अर्चिराद्यनुचिन्तनं नास्तीत्येवं केचिदाहुः इहैव ब्रह्मप्राप्तेः ॥५॥
म०. रहस्यं सकृदुक्तं चित्ते नायातीति पूर्वमन्त्रोक्तमप्यर्थं पुनर्वदति । तत् प्रकृतमात्मतत्त्वमेजति चलति । तदेव च न एजति स्वतो नैव चलति । अचलमेव सत् मूढदृष्ट्या चलतीवेत्यर्थः । किंच तत् दूरे अविदुषामब्दकोट्याप्यप्राप्यत्वाद् दूरे इवेत्यर्थः । तत् उ तदेव अन्तिके समीपे । विदुषामात्मत्वेन भासमानत्वान्न केवलं दूरेऽन्तिके च । अस्य सर्वस्य नामरूपक्रियात्मकजगतोऽन्तरभ्यन्तरे तदेव । अस्य सर्वस्य बाह्यतः बहिरपि तदु तदेव ब्रह्म नभोवद्व्यापकत्वात् । अस्य मन्त्रस्यार्थान्तरम् । यथा पूर्वमन्त्रेण कारणरूपमात्मानमुद्दिश्य कार्यरूपमुद्दिशति-तदेजति । तिस्रोऽनुष्टुभः । तत् आत्मतत्त्वमेजति सर्वजन्तुरूपेण स्थितं सत् कम्पते क्रियावद्भवति । तदेव च न एजति स्थावररूपावस्थं न चलति । तदेव दूरे आदित्यनक्षत्रादिरूपेण स्थितत्वात् । तदु अन्तिके समीपे धरादिरूपत्वात् 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः । अस्य सर्वस्य प्राणिजातस्यान्तर्मध्ये तदेवास्ते विज्ञानघनरूपेण । अस्य सर्वस्य बहिः तदु तदेव जडरूपत्वात् । चेतनाचेतनरूपमनन्तं ब्रह्मेत्यर्थः। एतदुपासितुरर्चिरादिमार्गेण गमनं नास्ति इहैव ब्रह्मप्राप्तेः । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुतेः ५

षष्ठी।
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न विचि॑कित्सति ।। ६ ।।