पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वस्याज्ञायां स्थितोऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे गृह्णामि । त्वं च नारिरसि स्त्रीनाम्नी भवसि । युञ्जते मनः । व्याख्याता [अ० ५। क० १४ ] ॥१॥२॥

द्वितीया।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑ ।। २ ।।
उ० आलभ्य जपति । युञ्जते मन इति व्याख्यातम् ॥२॥

तृतीया ।
देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ३ ।।
उ० मृत्पिण्डान्परिगृह्णाति । देवी द्यावापृथिवी । हे देव्यौ द्यावापृथिव्यौ, मखस्य यज्ञस्य वां युवाम् उपादाय । मृदं चोदकं चादायेत्यर्थः । अद्य शिरः राध्यासम् । 'राध साध संसिद्धौ' संसाधयेयम् । देवयजने देवा अस्मिन्निज्यन्ते इति देवयजनम् । पृथिव्याः मखाय यज्ञाय त्वा परिगृह्णामि । ततोऽपि विशेषापेक्षायामाह । मखस्य शीर्ष्णे त्वां परिगृह्णामीति ॥३॥
म० द्यावापृथिवीदेवतं यजुः ब्राह्मी गायत्री । 'मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति' ( का० २६ । १ । ४) अध्वर्युर्देवीति मन्त्रेण विघणं मृत्पिण्डमादत्ते पिण्डवदिति पाणिभ्यां गृह्णाति दक्षिणः साभ्रिरिति लभ्यत इति सूत्रार्थः । मन्त्रार्थस्तु हे देवी देव्यौ दीप्यमाने द्यावापृथिव्यौ, अद्यास्मिन्दिने पृथिव्याः देवयजने देवा इज्यन्ते अत्रेति देवयजनस्थाने मखस्य यज्ञस्य शिरो राध्यासं साधयेयम् 'राध साध संसिद्धौ'। महावीरो यज्ञशिराः । किं कृत्वा । वां युवां द्यावापृथिव्यौ आदायेति शेषः । दिवोंऽशं जलं पृथिव्यंशं मृदमादायेत्यर्थः । एवं द्यावापृथिव्यौ प्रार्थ्य मृदमाह । मखाय हे मृत् , यज्ञाय त्वां गृह्णामि । एवं सामान्येनोक्त्वा विशेषमाह । मखस्य यज्ञस्य शीर्ष्णे शिरसे महावीराय त्वां गृह्णामीति शेषः । तं मृत्पिण्डमुत्तरस्थापिते कृष्णाजिने निदध्यात् ॥ ३ ॥

चतुर्थी।
देव्यो॑ वम्र्यो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ४ ।।
उ० अथ वल्मीकवपां गृह्णाति । देव्यो वम्र्यः । हे देव्यः वम्र्यः । उपजिह्विकाः सीमका इति पर्यायाः । या यूयं भूतस्य प्रथमजाः । पृथिवी भूतानां प्रथमजा तत्संबन्धाद्वम्र्योऽपि प्रथमजा उच्यन्ते । मखस्य शिरः राध्यासम् अद्य वः ताः युष्मान् उपादायेति शेषः । देवयजन इत्यादि व्याख्यातम् ॥ ४॥
म० 'उत्तरतो देव्यो वम्र्य इति वल्मीकवपाम्' (का० २६ । १।५-६)। उपदीकृतो मृत्संचयो वल्मीकस्तस्य वपेव वपा तां मध्यस्थं लोष्टमादाय कृष्णाजिने मृत्पिण्डादुत्तरे तूष्णीं निदध्यादिति सूत्रार्थः । वल्मीकवपादेवता आर्षी पङ्क्तिः । हे देव्यो दीप्यमानाः वम्र्यः उपजिह्विकाः, वो युष्मानादाय पृथिव्याः देवयजने मखस्य शिरो महावीरमद्य राध्यासं संपादयेयम् । मखाय त्वामाददे मखस्य शीर्ष्णे त्वामाददे इति व्याख्यातम् । किंभूता वम्र्यः । भूतस्य प्राणिजातस्य प्रथमजाः प्रथमोत्पन्नाः पृथिवी जन्तूनां प्रथमजा तत्संबन्धात् वम्र्योऽपि प्रथमजा उच्यन्ते ॥ ४ ॥

पञ्चमी।
इय॒त्यग्र॑ आसीन्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ५ ।।
उ० वराहविहतमादत्ते । इयत्यग्रे युष्मदः संबन्धान्मध्यमोऽत्र पुरुषः । या त्वम् इयती प्रादेशमात्रा अभिनयेन निर्दिश्यते । अग्रे वराहस्योद्धरतः आसीत् आसीः अभूः । | 'इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री' इत्युपक्रम्य - 'वराह उज्जघान' इत्याह । तां त्वां ब्रवीमि । मखस्य ते त्वामुपादाय अद्य शिरः राध्यासं देवयजने पृथिव्याः । मखाय त्वेति व्याख्यातम् ॥ ५॥
म० इयत्यग्र इति वराहविहतम्' ( का० २६ । १ । ७) वराहोत्खातमृदमादाय तूष्णीं कृष्णाजिने वल्मीकवपोत्तरे निदध्यादिति सूत्रार्थः । वराहविहतमृद्देवतं यजुः ब्राह्मी गायत्री। हे पृथिवि, भवती अग्रे आदौ वराहोद्धरणसमये इयती । प्रादेशमात्राभिनयेन प्रदर्श्यते । एतत्प्रमाणा आसीत् 'इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री' (१४ । १।२। १२) इत्यादि 'वराह उज्जघाने' ति श्रुतेः। ते इति द्वितीयार्थे षष्ठी । तां त्वामादाय पृथिव्याः देवयजनेऽद्य मखस्य शिरो राध्यासम् । मखायेति व्याख्यातम् ॥ ५॥

षष्ठी।
इन्द्र॒स्यौज॑: स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ६ ।।
उ० आदारानादत्ते । इन्द्रस्यौजःस्थ ये यूयं इन्द्रस्य ओजो भवथ । तान्युष्मान् अद्य उपादाय शिरः राध्यासमित्यादि व्याख्यातम् । अजाक्षीरमादत्ते । मखाय त्वेत्युक्तम् । संभृतानभिमृशति । मखाय त्वेत्युक्तम् ॥ ६ ॥