पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दृष्टिः । यथा येन प्रकारेण आसं भूयासम् तथा बध्नामीति शेषः ॥ ५२ ॥
म० दाक्षायणाः दक्षस्यापत्यानि । नडादित्वात् फक् । दक्षवंशोत्पन्ना ब्राह्मणा यत् हिरण्यं शतानीकाय राज्ञे अबध्नन् बबन्धुः । शतं बहूनि अनीकानि सैन्यानि यस्य सः शतानीकस्तस्मै । किंभूताः दाक्षायणाः । सुमनस्यमानाः मनसि शोभनं ध्यायन्तः शोभनं मनः कुर्वते सुमनस्यन्ते सुमनस्यन्ते सुमनस्यमानाः । तत् हिरण्यं मे मयि आबध्नामि । किमर्थं शतशारदाय शतं शरदो जीवनाय । यथा येन प्रकारेण हिरण्यबन्धनाख्येन अहमायुष्मान् दीर्घजीवी जरदष्टिश्च आसं भूयासम् तथा आबध्नामि । जरदष्टिः जरामश्नुते व्याप्नोति जरदष्टिः । यद्वा जरन्ती जरां प्राप्ता अष्टिः शरीरं यस्य स जरदष्टिः ॥ ५२॥

त्रिपञ्चाशी।
उ॒त नोऽहि॑र्बु॒ध्न्य॒: शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒ना स्तु॒ता मन्त्रा॑: कविश॒स्ता अ॑वन्तु ।। ५३ ।।
उ० उत नः। बहुदेवत्या त्रिष्टुप् । उत अपिच नः अस्माकम् । वचांसि अहिर्बुध्न्यः शृणोतु । अजएकपात् रुद्रः प्राणो वा शृणोतु । पृथिवी च समुद्रश्च शृणोतु । श्रुत्वा च अवन्तु । विश्वे च देवाः ऋतावृधः सत्यवृधः यज्ञवृधो वा हुवाना आहूयमानाः स्तुताश्च मन्त्राः । मन्त्रैरिति विभक्तिव्यत्ययः। कविशस्ता मेधाविशस्ताः । अवन्तु पालयन्तु ॥५३॥
म० बहुदेवत्या त्रिष्टुप् । उत अपिच अहिर्बुध्न्यः रुद्रविशेषः शृणोतु । नः अस्माकं वचांसीति शेषः । अजएकपात् रुद्रः प्राणो वा शृणोतु पृथिवी च शृणोतु समुद्रश्च शृणोतु विश्वे देवाश्च शृण्वन्तु । श्रुत्वा च ते अहिर्बुध्न्यादयः अवन्तु पालयन्तु अस्मान् । किंभूतास्ते । ऋतावृधः सत्यवृधो वा। हुवाना आहूयमानाः । मन्त्राः मन्त्रैरिति विभक्तिव्यत्ययः। स्तुताः कविशस्ताः मेधाविभिः पूजिताः ॥ ५३ ॥

चतुःपञ्चाशी।
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॒ जुहोमि ।
शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अᳪश॑: ।। ५४ ।।
उ० इमा गिरः आदित्यदेवत्या त्रिष्टुप् । या इमा गिरः वाचः आदित्येभ्यः घृतस्नूः घृतप्रस्राविणीः घृतप्रसारिणीर्वा घृतहोमसहचरिताः । सनात् चिरम् चिरकालम् राजभ्यः चिरराजभ्यो वा । जुह्वा स्रुचा जुहोमि । ताश्च शृणोतु मित्रः अर्यमा च भगश्च नः अस्माकम् । तुविजातश्च धाता च । स हि बहुशः प्रजायते । वरुणश्च दक्षश्च अंशश्च एते सूर्यविशेषाः ॥ ५४॥
म० आदित्यदेवत्या त्रिष्टुप् । इमा गिरो वाचः जुह्वा स्रुचा कृत्वा आदित्येभ्यो जुहोमि । स्तुतिलक्षणा वाणीर्बुद्धिरूपया स्रुचादित्येभ्यः समर्पयामीत्यर्थः । किंभूता गिरः । घृतस्नूः घृतं स्नुवन्ति स्रवन्ति ताः घृतस्नुवः ता घृतस्नूः । तुगभाव आर्षः । घृतप्रसारिणीर्घृतहोमसहचरिता वा । किंभूतेभ्य आदित्येभ्यः । सनात् चिरकालं राजभ्यः दीप्यमानेभ्यः । ताः स्रुचा हूयमानाः नोऽस्माकं गिरः शृणोतु । कः । मित्रः अर्यमा भगश्च । तुविजातो बहुजातः त्वष्टा वातो वा । स हि बहुशः प्रजायते । वरुणः दक्षः अंशश्च । एते सूर्य विशेषाः ॥ ५४ ॥

पञ्चपञ्चाशी ।
स॒प्त ऋष॑य॒: प्रति॑हिता॒: शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् ।
स॒प्ताप॒: स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ अस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ ।। ५५ ।।
उ० सप्त ऋषयः । अध्यात्मवादिनी जगती । सप्त प्राणाः षडिन्द्रियाणि मनःसप्तमानि । प्रतिहिताः प्रतिनिहिताः शरीरे व्यवस्थिताः ये त एव । सप्त रक्षन्ति सदं सदाकालं शरीरम् । अप्रमादं प्रमादमकुर्वाणाः । ते एव सप्त आपः आपना व्यापनाः । स्वपतः पुरुषस्य लोकं ईयुः । लोकशब्देन विज्ञानात्मा हृदयाकाशप्रतिष्ठित उच्यते । तत्र च संवित्स्थाने । तस्यामेवावस्थायां जागृतः जागरणं कुर्वाते । अस्वप्नजौ। ययोर्न जायते स्वप्नः तौ तथोक्तौ । सत्रसदौ सत्रे सतां त्राणे कृतावस्थानौ । देवौ जीवितदातारौ प्राणापानौ ॥ ५५॥
म० अध्यात्मवादिनी जगती । सप्त ऋषयः प्राणाः त्वक्चक्षुःश्रवणरसनाघ्राणमनोवुद्धिलक्षणाः शरीरे प्रतिहिताः व्यवस्थिताः ते एव सप्त सदं सदाकालमप्रमादं सावधानं यथा तथा शरीरं रक्षन्ति । ते सप्त स्वपतो नरस्य लोकमात्मानमीयुः प्राप्नुवन्ति । लोकशब्देन विज्ञानात्मा हृदयाकाशप्रतिष्ठ उच्यते। किंभूताः सप्त । आपः आप्नुवन्ति व्याप्नुवन्ति देहमित्यापः व्यापनाः । तत्र तस्यामृषीणां लोकगमनावस्थायां देवौ दीप्यमानौ प्राणापानौ जागृतः जागरणं कुर्वाते । कीदृशौ । अस्वप्नजौ न स्वप्नो निद्रा जायते ययोस्तौ अस्वप्नजौ । तथा सत्रसदौ सतां जीवानां त्राणं रक्षणं सत्रं तत्र सीदतः तौ सत्रसदौ । जीवितदातारावित्यर्थः ॥ ५५ ॥

पटूपञ्चाशी ।।
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्रय॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ।। ५६ ।।
उ० उत्तिष्ठ । तिस्रो ब्राह्मणस्पत्यः द्वे बृहत्यौ तृतीया त्रिष्टुप् । हे ब्रह्मणस्पते, उत्तिष्ठ ऊर्ध्वो भव आरब्धकार्यो भव । यस्मात् देवयन्तः देवान्कामयमानाः यजमानाः त्वां भवन्तम् ईमहे याचामहे आगच्छेति । भव