पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तत्रिंशी।
भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याᳪ सु॒वीरो॑ वी॒रैः सु॒पोष॒: पोषै॑: ।
नर्य॑ प्र॒जां मे॑ पाहि शᳪस्य॑ प॒शून्मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि ।। ३७ ।।
उ० क्षुल्लकोपस्थानमुच्यते । आसुरेरार्षम् । यजूंषि ।। भूर्भुवःस्वः । हे भगवन्नग्ने, यस्त्वं महाव्याहृत्यात्मकस्तं त्वां याचे । शोभनप्रजाः प्रजाभिः स्यां भवेयम् । शोभनवीरश्च वीरैः शोभनपोषश्च पोषैः । पोषो भूगोहिरण्यधान्यादिभिः । प्रवसन् यजमानः गार्हपत्यमुपतिष्ठते । नर्य प्रजां मे पाहि । नरेभ्यो हितो नर्यः । हे नर्य, प्रजां मे पाहि गोपाय । आहवनीयमुपतिष्ठते । शंस्य 'शंसु स्तुतौ' । हे स्तुत्य, पशून्मे पाहि गोपाय । दक्षिणाग्निमुपतिष्ठते । अथर्य । अतनवान् अथर्यः । 'अत सातत्यगमने' । सततं हि दक्षिणाग्निर्गार्हपत्यस्य स्थानं गच्छति । हे अतनवन् , अन्नं मे गोपाय ॥ ३७॥
म० अथ क्षुल्लकोपस्थानमासुरिदृष्टम् । 'भूर्भुवःस्वरिति वोभौ' (का० ४ । १२ । १२) इति । वाशब्दो विकल्पार्थः । पूर्वोक्तेनोपप्रयन्त इत्यादिना वक्ष्यमाणेन भूर्भुवःस्वरित्यादिना वोभावग्नी उपतिष्ठेत । उभयोपस्थानं कुर्यादिति सूत्रार्थः। हे अग्ने, भूर्भुवःस्वः त्वं व्याहृत्यादित्रयात्मकः तदर्थभूतलोकत्रयात्मको वा । अतस्त्वत्प्रसादादहं प्रजाभिः बन्धुभृत्यादिरूपाभिः कृत्वा सुप्रजाः स्यामनुकूलत्वेन शोभनाः प्रजा यस्य तादृशो भवेयम् । तथा वीरैः पुत्रैः सुवीरः स्यां शास्त्रीयमार्गवर्तिशोभनपुत्रयुक्तो भवेयम् । तथा पोषैः हिरण्यादिपोषणैः सुपोषः स्यां बहुमूल्यार्हहिरण्यादियुक्तो भवेयम् ॥
प्रवत्स्यदुपस्थानमागतोपस्थानं चादित्यदृष्टम् ॥
'प्रवत्स्यन् सर्वान्नर्येषि प्रतिमन्त्रम्' (का० ४ । ११ । १३) इति । यद्वा यजमानो ग्रामान्तरं गन्तुमिच्छति तदानीं सर्वानग्नीन्नर्येत्यादिमन्त्रैरुपतिष्ठेत । अथ मन्त्रार्थः । नर्य नरेभ्यो हित गार्हपत्य, मे प्रजां पाहि । आहवनीयमुपतिष्ठते । हे शंस्य अनुष्ठातृभिः शंसितुं योग्याहवनीय, मे मम प्रजां पाहि रक्ष । दक्षिणाग्निमुपतिष्ठते । हे अथर्य दक्षिणाग्ने, मे पितुमन्नं पाहि । अतनवानथर्यः । 'अत सातत्यगमने' । सततं गार्हपत्यात्स्वस्थानं दक्षिणाग्निर्गच्छति तेनाथर्यः । निपातोऽयम् ॥ ३७॥

अष्टत्रिंशी।
आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् । अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ३८ ।।
उ० प्रत्यागत आहवनीयमुपतिष्ठते । आगन्म । अनुष्टुप् । हे आहवनीय, यं त्वामागता वयम् । 'विश्ववेदसं सर्वतो धनम् । अस्मभ्यम् । षष्ठ्यर्थे चतुर्थी । अस्माकम् । | वसुवित्तमम् । अतिशयेन धनस्य वेदितारम् । सः त्वं हे भगवन् अग्ने, सम्राट् । 'राजृ दीप्तौ' सम्यग्दीप्तिमत् । अभिद्युम्नम् । द्युम्नं द्योततेर्यशो वा अन्नं वा । अभिसहः । सह इति बलनाम । आयच्छस्व । यमेरेतद्रूपम् । एतदुक्तं भवति । अस्मानभि अन्नं यशो वा बलं वा गृह्णीष्व । अगमयेत्यर्थः । यद्वा अस्मान् द्युम्नमभि बलं वाभियच्छस्व स्थापयस्व समर्पय । आयच्छतिः स्थापनार्थः ॥ ३८॥
म० 'समित्पाणिरुपेत्य कंचिदुपतिष्ठत आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति प्रतिमन्त्रम्' (का० ४ । १२ । १८) | इति । समिधं हस्ते आदाय कंचिदपि जनमगत्वेव प्रथममेवाग्न्यगारं प्राप्यागन्मेत्यादिमन्त्रत्रयेणाहवनीयादीनुपतिष्ठत इति सूत्रार्थः । अनुष्टुबाहवनीयदेवत्या । हे अग्ने, सम्राट् सम्यक् राजते दीप्यते सम्राट् तथाविधाग्ने आहवनीय, वयं त्वामागन्म त्वामुद्दिश्य ग्रामान्तरात्प्रत्यागताः । किंभूतं त्वाम् । विश्ववेदसं विश्वं वेत्ति वेदयतीति वा विश्ववेदास्तम् । विश्वं वेदो धनं यस्येति वा । सर्वज्ञं सर्वधनं वा । पुनः किंभूतम् । अस्मभ्यं वसुवित्तममस्मदर्थमतिशयेन वसुनो धनस्य वेदितारं लव्धारम् । किंच । हे अग्ने, द्युम्नं सहश्च अस्मभ्यमभि आयच्छस्व । 'दाण् दाने' । 'पाघ्रा-' (पा० ७ । ३ । १८) इत्यादिना यच्छादेशः । यशो बलं चास्मभ्यं देहि । 'द्युम्नं द्योततेर्यशो वान्नं वा' (निरु० ५। ५)। सह इति बलनाम (निघं० २।९) यच्छस्वेति यमे रूपं वा । आयच्छस्व आगमय । यच्छतिः स्थापनार्थो वा । अस्मासु यशो बलं च स्थापय ॥३८॥

एकोनचत्वारिंशी।
अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गाहप॑त्यः प्र॒जाया॑ वसु॒वित्त॑मः ।
अग्ने॑ गृहपते॒ऽभि द्युम्नम॒भि सह॒ आ य॑च्छस्व ॥ ३९ ॥

उ० गार्हपत्यमुपतिष्ठते । अयमग्निः न्यङ्कुसारिणी बृहती । योऽयमग्निर्गृहपतिर्गार्हपत्याख्यः प्रजायाश्च अतिशयेन धनस्य वेदिता तमेतं याचे हे अग्ने, गृहपतिः अभिद्युम्नेति व्याख्यातम् ॥ ३९ ॥

म० गार्हपत्यमुपतिष्ठते । न्यङ्कुसारिणी बृहती । यस्या द्वितीयः पादो द्वादशाक्षरोऽन्ये त्रयोऽष्टाक्षराः सा न्यङ्कुसारिणी । अत्र तृतीयो नवार्णस्तेनैकाधिका । अयं पुरोऽवस्थितो गार्हपत्य एतन्नामकोऽग्निर्गृहस्य पतिः पालकः । प्रजायाः पुत्रपौत्रादिकायाः अनुग्रहार्थं वसुवित्तमः अतिशयेन धनस्य लब्धा । हे अग्ने, स त्वं द्युम्नं सहश्चाभ्यायच्छस्व देहि ॥ ३९ ॥

चत्वारिंशी। ।
अ॒यम॒ग्निः पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒वर्ध॑नः । अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ४० ।।