पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशी।
उ॒भा पि॑बतमश्विनो॒भा न॒: शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभि॑: ।। २८ ।।
उ० उभा पिबतम् । आश्विन्यस्तिस्रः एका गायत्री द्वे त्रिष्टुभौ । उभौ सोमं पिबतम् हे अश्विनौ, पीत्वा च सोमम् उभावपि नः अस्मभ्यम् शर्म शरणं प्रयच्छतं दत्तम् । किंच अविद्रियाभिः 'दॄ विदारणे'अविदीर्णाभिः अनवखण्डिताभिः ऊतिभिरवनैः रक्षतमिति शेषः ॥ २८ ॥
म० आश्विन्यस्तिस्रः एका गायत्री द्वे अनुष्टुभौ । हे अश्विना अश्विनौ, उभा उभौ द्वावपि युवां पिबतम् । सोममिति शेषः । उभा द्वौ युवां नोऽस्मभ्यं शर्म शरणं सुखं वा यच्छतम् । काभिः सह । अविद्रियाभिः अविदीर्णाभिः अखण्डिताभिः ऊतिभिः अवनैः पालनैः सह । सुखं दत्तं पालयतं चेत्यर्थः । उभा अश्विना विभक्तेराकारः । विदीर्यन्तीति विद्रियाः 'दॄ विदारे' औणादिक इयक्प्रत्ययः ॥ २८ ॥

एकोनविंशी।
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा॒ वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ।। २९ ।।
उ० अप्नस्वतीम् । अप्न इति कर्मनाम । कर्मवतीम् हे अश्विनौ, वाचम् अस्मे अस्माकम् कृतं कुरुतम् । किंच नः अस्माकम् हे दस्रौ दर्शनीयौ हे वृषणौ वर्षितारौ, युवानावित्यर्थः । मनीषां मनसः संबन्धिनीमिच्छां च । अप्नस्वतीमेव कृतम् । कस्मात्पुनरहमेवं ब्रवीमि । यतः अद्यूत्ये अवसे । द्यूते भवमवसमन्नं द्यूत्यम् द्यूतादागतं कर्मण्यं न भवति अत एवमुच्यते । अद्यूत्ये अन्ने निमित्तभूते । निह्वये वाम् आह्वयामि युवाम् । आगत्य च । वृधे वर्धनाय च नः अस्माकं भवतम् । वाजसातौ वाजसंभजननिमित्तभूते संग्रामे च यज्ञे वा वर्धनायैव भवतम् ॥ २९॥
म० हे अश्विना अश्विनौ, हे दस्रा दर्शनीयौ हे वृषणा वर्षितारौ सेक्तारौ युवानौ, अस्मे अस्माकं वाचम् अप्नस्वतीं कर्मवतीं युवां कृतं कुरुतम् । तथा नोऽस्माकं मनीषां मनस इच्छामप्नस्वतीमेव कुरुतम् । मनसा वचसा च यज्ञं कुर्मस्तथा कुरुतमित्यर्थः । यतो ह वां युवां निह्वये आह्वयामि । किंनिमित्तम् । अद्यूत्ये सन्मार्गागते अवसे अन्ने अन्ननिमित्तम् तद्दानार्थमित्यर्थः । द्यूतादागतं द्यूते भवं वा द्यूत्यम् न द्यूत्यमद्यूत्यम् तस्मिन् द्यूतादागतं कर्मण्यं न भवतीत्येवमुच्यते द्यूतमन्येषामप्यन्याय्यधनागमानामुपलक्षकम् । किंच वाजसातौ वाजानामन्नानां सातिः संभजनं यस्मिन् स वाजसातिः तस्मिन् यज्ञे नोऽस्माकं वृधे वृद्धौ भवतम् । अस्मे विभक्तेः शेआदेशः । कृतम् करोतेः 'बहुलं छन्दसि' (पा. २ । ४ ।७३ ) इति शपि लुप्ते लोण्मध्यमद्विवचने रूपम् । वृषणा वृषणौ 'वा षपूर्वस्य निगमे' (पा० ६ । ४ । ९ ) इत्युपधादीर्घाभावः । वृधे वर्धनं वृत् संपदादित्वाद्भावे क्विप् ॥ २९ ॥

त्रिंशी।
द्युभि॑र॒क्तुभि॒: परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ: ।। ३० ।।
उ० द्युभिरक्तुभिः द्युभिरहोभिः कारणभूतैः अक्तुभिः अक्तू रात्रिः रात्रिभिश्च कारणभूताभिः । अधिकरणविवक्षा वा । काले हि द्युषु रात्रिषु वा । परि सर्वतः पातं परिपालयतम् युवाम् अस्मान् । न केवलं द्युभिरक्तुभिः परिपातम् । किं तर्हि । अरिष्टेभिः अनुपहिंसितैः हे अश्विनौ, सौभगेभिः । भग इति धननाम । शोभनैश्च धनैः । योजयतमित्यध्याहारः । तत् नः अस्माकम् मित्रः वरुणश्च मामहन्तां पूजयन्ताम् । अदितिश्च सिन्धुश्च पृथिवी च उत अपिच द्यौः ॥ ३०॥
म० हे अश्विना अश्विनौ, द्युभिः दिवसैः अक्तुभिः रात्रिभिः सप्तम्यर्थे तृतीया । दिवसेषु रात्रिषु च अहोरात्रम् अस्मान् परिपातं सर्वतो रक्षतम् । कैः । सौभगेभिः सौभगैः। | भग इति धननाम । शोभनैः धनैः । किंभूतैः । अरिष्टेभिः अनुपहिंसितैः अखण्डितैर्धनैरस्मान्रक्षतमित्यर्थः । किंच मित्रः वरुणः अदितिः सिन्धुः समुद्रः उतापि च द्यौः एते नोऽस्माकं तत् भवत्कृतं रक्षणं मामहन्तां पूजयन्ताम् । अनुमन्यन्तामित्यर्थः । द्युरित्यह्नो नाम अक्तुरिति रात्रेः । मामहन्ताम् | 'मह पूजायाम्' 'बहुलं छन्दसि' ( पा० २। ४ । ७६ ) इति शपः श्लुः । श्लौ' (पा० ६।१।१०) द्वित्वम् 'तुजादीनां दीर्घोऽभ्यासस्य' ( पा० ६।१।७ ) इत्यभ्यासदीर्घः ॥ ३०॥

एकत्रिंशी।
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।। ३१ ।।
उ० आकृष्णेनेति व्याख्यातम् ॥ ३१ ॥
म०. व्याख्याता ( अ० ३३ क० ४३ ) ॥ ३१ ॥

द्वात्रिंशी।
आ रा॑त्रि॒ पार्थिव॒ᳪ रज॑: पि॒तुर॑प्रायि॒ धाम॑भिः ।
दि॒वः सदा॑ᳪसि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तम॑: ।। ३२ ।।
उ० आरात्रि रात्रिदेवत्या बृहती । हे रात्रि, या त्वम् आ अप्रायि आअपूपुरः आपूरयसि । पार्थिवं रजः पृथिवीसंबन्धि