पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पञ्च नद्यः सरस्वतीम् । नदीदेवतायाः पञ्च नद्यः दृषद्वतीशतद्रूश्चन्द्रभागाविपाशेरावतीत्यादिकाः । सरस्वतीम् अपियन्ति अपिगच्छन्ति । सस्रोतसः समानानि स्रोतांसि यासां तास्तथोक्ताः । सरस्वती तु । तुशब्दोऽवधारणार्थः । सरस्वत्येव पञ्चधा । सो सा च स्वदेशेभवत् भवति । सरित् नदी। तस्यां हि सारस्वतानि सत्राणि भवन्ति ॥ ११ ॥
म० सरस्वतीनदीदेवत्या । याः दृषद्वत्याद्याः पञ्च नद्यः सरस्वतीमपियन्ति गच्छन्ति । किंभूताः सस्रोतसः समानं स्रोतः प्रवाहो यासां ताः । तुरवधारणे । सा उ सैव सरस्वत्येव पञ्चधा देशे सरिन्नदी अभवत् पञ्चापि स्वनामानि त्यक्त्वा सरस्वत्येवाभवत् ॥ ११॥

द्वादशी।
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ।। १२ ।।
उ० त्वमग्ने चतस्र आग्नेय्यः । द्वे जगत्यौ अन्ये त्रिष्टुबनुष्टुभौ । हे अग्ने, त्वं प्रथम आद्यः अङ्गिरा ऋषिः अभवः । त्वं च प्रथमः देवः देवानामभवः । शिवः कल्याणः सखा समानख्यानः । किंच तव व्रते कर्मणि वर्तमानाः कवयः क्रान्तदर्शनाः विद्मना अपसः। अप इति कर्मनाम । विदितकर्माणः । अजायन्त संवृत्ताः मरुतः । भ्राजन्त्यः ऋष्टयः खड्गा येषां ते भ्राजदृष्टयः । यो हि शत्रून् जयति भ्राजन्ते तस्यायुधानि ॥ १२ ॥
म० चतस्र आग्नेय्यः द्वे जगत्यौ अन्ये त्रिष्टुबनुष्टुभौ । हे अग्ने, त्वं देवानां प्रथमः सखा अभवः भूतोऽसि । आद्यो मित्रभूतो देवानां त्वमेवेत्यर्थः । किंभूतस्त्वम् । अङ्गिराः अङ्गानां रसः । यद्वा अङ्गिभ्य आत्मभ्यो यजमानेभ्यो राति सुखमित्यङ्गिराः । ऋषिर्द्रष्टा । देवो द्योतमानः । शिवः कल्याणः । किंच तव व्रते कर्मणि वर्तमाने मरुतः ईदृशा अजायन्त । कीदृशाः । कवयः क्रान्तदर्शिनः । विद्मनापसः अप इति कर्मनाम । विद्मना विदितानि अपांसि कर्माणि यैस्ते विदितकर्माणः । भ्राजदृष्टयः भ्राजन्त्यः शोभमानाः ऋष्टयः आयुधानि येषां ते तथा । शत्रुघातकत्वात् । विद्मनेति वेत्तेः कर्मणि मनिन्प्रत्ययः बहुलग्रहणात् ततो विभक्तेराकारः तस्य चालुक् । विद्मनापसः अजायन्त । जनेरङ् जादेशश्च श्यन् ॥ १२ ॥

त्रयोदशी।
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॒श्च वन्द्य ।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेष॒ᳪ रक्ष॑माण॒स्तव॑ व्र॒ते ।। १३ ।।
उ० त्वं नः । विषमोऽयं मन्त्रः साध्याहारः । त्वं नः अस्माकम् हे अग्ने, आश्रय इति शेषः । अथैवं सति तव हे देव, पायुभिः पालनैः धैर्यावलम्बिभिः पालिताः सन्तः आस्महे । किंच मघोनो रक्ष धनानि रक्ष । तन्वः शरीराणि च रक्ष । हे वन्द्य वन्दितव्य । कस्मात्पुनस्त्वमेवमुच्यसे । यतः स्वभावत एव त्राता तोकस्य पुत्रस्य । तनये तनयस्य पौत्रस्य च गवां च असि । कथम् । अनिमेषं रक्षमाणः प्रमादमकुर्वन् रक्षमाणः । एवं चेत् मृदुहृदयतमोसि । तव व्रते तव कर्मणि वयं स्याम । अन्या देवताः परित्यज्य त्वामेव परिचराम इत्यभिप्रायः ॥ १३ ॥
म० रक्षणार्थो मन्त्रः । हे अग्ने, हे देव द्योतमान, हे वन्द्य स्तुत्य, तव व्रते कर्मणि वर्तमानान्मघोनो धनवतो यजमानान्रक्ष पालय । नोऽस्माकं तन्वः शरीराणि च रक्ष । कैः । तव पायुभिः त्वदीयैः पालनैः । यतस्त्वमनिमेषं सावधानं रक्षमाणः पालयन्सन् तोकस्य पुत्रस्य तनये । विभक्तिव्यत्ययः। तनयस्य पौत्रस्य गवां च त्राता रक्षकोऽसि ॥ १३ ॥

चतुर्दशी।
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ।। १४ ।।
उ० उत्तानायामव द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते योग्यत्वात् । योऽयम् अरुषस्तूपः ज्वालासंघातमूर्तिः । यस्य चास्य रुशत्पाजः दीप्तं बलम् । यश्च इडायाः पृथिव्याः पुत्रः । यश्च वयुने प्रज्ञाने कर्तव्ये अजनिष्ट जातः तमग्निम् । उत्तानायां अवभर अवाचीनं हर । चिकित्वान् जानानः अरण्या वीर्यमिति शेषः । किंतद्वीर्यमिति चेत् सद्यः प्रवीता वृषणं जजान । सद्य एव प्रवीता कामिता सती वृषणं वर्षितारं सेक्तारं युवानं सर्वकर्मक्षमं जनयतीति ॥ १४ ॥
म०. यः इडायाः पृथिव्याः पुत्रोऽग्निर्वयुने प्रज्ञाने कर्तव्ये अजनिष्ट जातः । किंभूतः । अरुषस्तूपः ‘रुष बधे' रोषति रुषः अरुषोऽहिंसकः स्तूपो ज्वालोच्छ्रायो यस्य स तथा । 'ष्टु उच्छ्राये' । अस्याग्नेः रुशत् दीप्तं पाजः बलमुत्तानायामरण्यामवभर अवाचीनं हर । 'द्व्यचोऽतस्तिङः' (पा० ६।३ । १३५) इति दीर्घः । चिकित्वान् अरणिबलं जानन् । किं बलमिति चेत् । याऽरणिः प्रवीता कामिता सती वृषणं सेक्तारमग्निं सद्यः तत्कालं जजान जनयति 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लिट् । सोऽग्निर्जात इत्यर्थः ॥ १४ ॥

पञ्चदशी।
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
जात॑वेदो॒ निधी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ।। १५ ।।
उ० इडायास्त्वा । इडायाः पृथिव्याः त्वाम् । पदे देव