पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जरारहितम् बाल्ययौवनस्थाविरेषु मनसस्तदवस्थत्वात् । यच्च जविष्ठम् अतिजववद्वेगवत् जविष्ठम् 'न वै वातात्किंचनाशीयोऽस्ति न मनसः किंचनाशीयोऽस्ति' इति श्रुतेः । तन्म इत्युक्तम् ॥ ६॥

सप्तमी।
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ।। ७ ।।
उ० पितुं नु । अन्नस्तुतिः उष्णिगनुष्टुब्गर्भा । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यस्य पितोः अन्यस्य त्रितः त्रिस्थान इन्द्रः ओजसा बलेन वृत्रम् । विपर्वं विपर्वाणं विगतसन्धिबन्धनं कृत्वा । अर्दयत् विविधं अर्दितवान् तम् पितुम् अन्नम् । नुरनर्थकः । स्तोषम् स्तौमि । महः महतः धर्माणं धारयितारम् । तविषीम् तविष्याः इति विभक्तिव्यत्ययः । तविषीति बलनाम । तवतेर्वृद्धिकर्मणः बलस्य ॥ ७ ॥
म० उष्णिक् अन्नस्तुतिः । तं पितुमन्नं स्तोषं स्तौमि । किंभूतम् । महो महसः तविषीं तविष्याः बलस्य धर्माणं धारयितारम् । तविषीति बलनाम । विभक्तिव्यत्ययः । अन्नेनैव बलोत्पत्तेः । तं कम् । यस्य पितोरोजसा बलेन त्रितः त्रिस्थान इन्द्रः वृत्रं दैत्यं विपर्वं गतसंधिबन्धनं कृत्वा वि अर्दयत् विविधमर्दितवान् । इन्द्रेण वृत्रोऽत्र बलेनैव हत इत्यर्थः । स्तोषं स्तोतेर्मिपि 'इतश्च लोपः परस्मैपदेषु' ( पा० ३ । ४ । ९७ ) इति इकारलोपे 'लेटोऽडाटौ' (पा० ३।४ । ९४ ) इत्याडागमे 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४ ) इति सिप्प्रत्यये गुणे च रूपम् । महः । महच्छब्दस्य ङसि छान्दसष्टिलोपः। धर्माणम् धरतेर्मन् । विपर्वम् विगतानि पर्वाणि यस्य तम् । डप्रत्यये टिलोपः । अर्दयत् 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । 'व्यवहिताश्च' ( पा० १। ४ । ८२ ) इति वेरुपसर्गस्य व्यवधानम् ॥ ७ ॥

अष्टमी।
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि ।
क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयू॑ᳪषि तारिषः ।। ८ ।।
उ० अन्वित् । चतस्रोऽनुष्टुभः । अनुमन्यासै अनुमन्यस्व । इदिति निपातः पादपूरणः । हे अनुमते, त्वम् । शं च सुखं च नः अस्माकम् कृधि कुरु । हे अनुमते, क्रत्वे क्रतवे संकल्पाय । दक्षाय तत्समृद्धये संकल्पसिद्धये च । नः अस्मान् हिनु गमय । प्रण आयूंषि तारिषः प्रतारिषः प्रवर्धय च नः अस्माकमायूंषि ॥ ८॥
म० चतस्रोनुष्टुभः द्वयोऽरनुमतिर्देवता । इत् निपातोऽनर्थकः । हे अनुमते, त्वमनुमन्यासै अनुमन्यस्वास्मदुक्तं बुध्यस्व । नोऽस्माकं शं च शमेव सुखमेव कृधि कुरु । च पुनः नोऽस्माकं क्रत्वे क्रतवे संकल्पाय दक्षाय तत्समृद्धये संकल्पसिद्धये च नोऽस्मान् हिनु गमय । नोऽस्माकमायूंषि प्रतारिषः प्रतारय वर्धय । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्याट् 'वैतोऽन्यत्र' (पा० ३ । ४ । ९६ ) इत्यैकारः। कृधि 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः 'बहुलं छन्दसि' (पा० २ । ४ । ७३) इति शपो लुक् । क्रत्वे गुणाभावे यणादेशः । तारिषः 'सिब्बहुलं छन्दसि णिद्वक्तव्यः' ( पा० ३ । २ । ३४ ) इति वृद्धिः । अन्यत्पूर्ववत् । प्रपूर्वस्तरतिर्वृद्ध्यर्थः ॥ ८॥

नवमी।
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मय॑: ।। ९ ।।
उ० अनु नः । अनुमन्यतां नः अस्माकम् अद्य अनुमतिः । यज्ञम् देवेषु यज्ञियेषु । अग्निश्च अनुमन्यताम् । हव्यवाहनः हविषो वोढा भवतं । भवतामिति पुरुषव्यत्ययः। दाशुषे हवींषि दत्तवते यजमानाय । मयः सुखरूपौ ॥९॥
म० अनुमतिः अद्य नोऽस्माकं यज्ञं देवेषु यज्ञियेषु अनुमन्यताम् । अग्निश्च यज्ञं देवेषु अनुमन्यताम् । किंभूतोऽग्निः । हव्यवाहनः हविषां वोढा । किंच दाशुषे हवींषि दत्तवते यजमानाय मयः सुखरूपौ अनुमत्यग्नी भवतम् । भवतामिति पुरुषव्यत्ययः । हव्यं वहतीति हव्यवाहनः 'हव्येऽनन्तःपादम्' (पा० ३ । २ । ६६ ) इति वहेर्ण्युट् । दाशुषे 'दाश्वान्साह्वान्-' (पा० ६।१ । १२) इति साधुः ॥ ९॥

दशमी।
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ।। १० ।।
उ०. सिनीवाली । सिनीवाली देवपुत्री। हे सिनीवालि हे पृथुष्टुके पृथुसंयमितकेशभारे । महास्तुतिर्वा पृथुष्टुका । या त्वं देवानाम् असि भवसि स्वसा भगिनी । तां त्वां ब्रवीमि । जुषस्व प्रीत्या परिगृह्णीष्व हव्यं हविः । आहुतमभिहुतमग्नौ । प्रजां च हे देवि, दिदिढ्ढि दिश अतिसूज देहि नः अस्मभ्यम् ॥ १०॥
म० सिनीवाली देवता । हे सिनीवालि, हे पृथुष्टुके, स्तुकं केशभारः स्तुतिः कामो वा । हे पृथुकेशभारे, महास्तुते वा पृथुकामे वा । या त्वं देवानां स्वसा असि भगिनी भवसि । सा त्वमाहुतं हव्यं जुषस्व प्रीत्या गृह्णीष्व । हे देवि, नोऽस्मभ्यं प्रजां च दिदिढ्ढि दिश देहि । 'बहुलं छन्दसि' ( पा० २ । ४ । ७६ ) इति दिशतेः शपः श्लुः ततो द्वित्वादि ॥ १० ॥

एकादशी ।
पञ्च॑ न॒द्यः सर॑स्वती॒मपि॑यन्ति॒ सस्रो॑तसः ।
सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित् ।। ११ ।।