पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उक्थेभिर्वृत्रहन्तमा । द्वे गायत्र्यौ । यौ इन्द्राग्नी । उक्थेभिः उक्थैः स्तुतौ सन्तौ । वृत्रहन्तमा वृत्रस्यातिशयेन हन्तारौ स्तः । या चित् यौच गिरा वाचा स्तुतौ आमन्दाना मोदमानौ स्तः । यौ च आङ्गूषैः स्तोमैः स्तुतौ आविवासतः परिचरतः स्तोतॄन् । तौ उक्थैः गिरा आङ्गूषैश्च स्तुमः सर्वकामाप्त्यर्थम् ॥ ७६ ॥
म० वसिष्ठदृष्टेन्द्राग्निदेवत्या गायत्री । या यौ इन्द्रामी आङ्गूषैः आघोषैः चित् लौकिकवाक्स्तोमैरपि स्तुतौ आ आगच्छतः 'आङ्गूषः स्तोम आघोषः' (निरु० ५। ११) इति यास्कः । तौ उक्थेभिः उक्थैः गिरा स्तोत्रात्मिकया स्तुत्या आविवासतः आविवस्येते परिचर्येते यजमानैरिति शेषः । व्यत्ययेन कर्तरि लट् । 'विवासतिः परिचर्यायाम्' ( निरु० ११ । २३ ) इति यास्कः । कीदृशौ तौ । वृत्रहन्तमा वृत्राणामावरकाणां पाप्मनां हन्तृतमौ 'नाद्धस्य' ( पा० ८ । २ । १७) इति नुम् । मन्दाना मन्दानौ मोदमानौ स्वभावतः । सर्वत्र विभक्तेर्डादेशः ॥ ७६ ॥

सप्तसप्ततितमी।
उप॑ नः सू॒नवो॒ गिर॑: शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः ।। ७७ ।।
उ० उप नः । उपशृण्वन्तु नोऽस्माकम् गिरः वाचः सूनवः पुत्राः अमृतस्य प्रजापतेः ये विश्वेदेवाः । श्रुत्वा च सुमृडीकाः अतिशयेन सुखयितारः भवन्तु नः अस्माकम् ७७
म० सुहोत्रदृष्टा वैश्वदेवी गायत्री । ये अमृतस्य मरणहीनस्य प्रजापतेः सूनवः पुत्राः विश्वेदेवाः ते नोऽस्माकं गिरः उपशृण्वन्तु समीपमागत्यावधारयन्तु । श्रुत्वा च नोऽस्माकं सुमृडीकाः सुखकराः भवन्तु । शोभनं मृडीकं सुखं येभ्यस्ते ॥ ७७ ॥

अष्टसप्ततितमी ।
ब्रह्मा॑णि मे म॒तय॒: शᳪ सु॒तास॒: शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑: ।
आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ।। ७८ ।।
उ० ब्रह्माणि मे तिस्रस्त्रिष्टुभः । इन्द्रमरुत्संवादे इन्द्रस्य द्वैतवाक्यम् । ब्रह्माणि स्तुतयः हवींषि वा । मे मतयः मम मतीः इयर्ति उद्गमयन्ति । शं सुखम् सुतासः अभिषुताः सोमाः मम उद्गमयन्ति । शुष्म इयर्ति प्रभृतो मे अद्रिः । शुष्मः बलम् इयर्ति । 'ऋ गतौ' णिचो लोपश्छान्दसः । अर्पयति उद्गमयति । प्रभृतः 'हृग्रहोर्भश्छन्दसि हस्य' इति हकारस्य भकारः । प्रहृतः सोमाभिषवनिमित्तम् । मे मम अद्रिः ग्रावा । यत्र च आशासते यजमानाः मदीयमागमनमिच्छन्ति । यत्र च प्रतिहर्यन्ति प्रतिकामयन्ते । हर्यतिः प्रेप्साकर्मा । उक्था उक्थानि । इमानि इन्द्रः शृणोत्विति । "इमा इमौ हरी अश्वौ वहतः प्रापयतः । ता तानि स्थानानि नः अस्मान् अच्छ आभिमुख्येन ॥ ७८ ॥ ।
म० तिस्रस्त्रिष्टुभः द्वे इन्द्रमरुत्संवादे इन्द्रमरुद्देवत्ये । आद्येऽगस्त्यदृष्टे । इन्द्रो मरुतः सहचरानाह । हे मरुतः, ब्रह्माणि मन्त्रवाक्यात्मकानि स्तुतिवचांसि हवींषि वा सोमाज्यादीनि मे मम स्वभूतानि । चोदनावाक्येऽग्न्यादिदेवतान्तरसंबन्धेन प्रतीयमानान्यपि सर्वदेवताप्राणात्मनो ममेन्द्रस्यैव तानीति भावः । मतयः मननयुक्ताः स्तुतयोऽपि शं मम सुखोत्पादिकाः अतो यज्ञे गन्तव्यमिति भावः । किंच मे मया प्रभृतः प्रकर्षेण धृतः अद्रिः वज्रः इयर्ति गच्छत्येव लक्ष्यंप्रति । न प्रतिहन्यत इत्यर्थः। कीदृशः । शुष्मः शोषयति शत्रूनिति शुष्मः। अतएव गमने राक्षसाद्युपद्रवो नास्तीत्यर्थः । न केवलं हविरादीनां मदीयत्वेन गन्तव्यम् अपितु आशासति प्रार्थयन्ते यजमाना यानि उक्था उक्थानि ता तानि स्तोत्रशस्त्राणि मां प्रतिहर्यन्ति कामयन्ते । हर्यतिः प्रेप्साकर्मेति यास्कः । किंच नोऽस्माकमिमा इमौ हरी अश्वौ अच्छ यज्ञाभिमुखं वहतः मां प्रापयतः । अत एवास्माभिर्गन्तव्यमिति भावः । यद्वार्थान्तरम् । ब्रह्माणि मतयः सुताः सोमाः प्रहृतः अद्रिः सोमाभिषवग्रावा शुष्मः सुखरूपः एतत् सर्वं मम शं सुखमियर्ति अर्पयति उद्गमयति । णिजन्तर्भूतः समानमन्यत् । शुष्मः 'अविसिविशुषिभ्यः कित्' ( उणा० १ । १४२ ) इति मन्प्रत्ययः कित्त्वाद्गुणाभावः नित्त्वादाद्युदात्तः । अत्ति भक्षयति रिपूनित्यद्रिः 'अदिशदिभूशुभिभ्यः क्रिन्' ( उणा० ४ । ६६) इति क्रिन्प्रत्ययः आद्युदात्तः ॥ ७८ ॥

एकोनाशीतितमी।
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑२ अस्ति दे॒वता॒ विदा॑नः ।
न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ।। ७९ ।।
उ० अनुत्तमा ते । एवमिन्द्रेणोक्ता मरुतः प्रत्याहुः । | अनुत्तम् ‘णुद प्रेरणे' अस्य निष्ठाप्रत्यये 'अनुत्तप्रतूर्त-' इत्यादिना सिद्धिः । अनुत्तम् अप्रच्युतस्वभावं महाभाग्यम् । आ आस्ते । ते तव । हे मघवन् धनवन् । नकिर्नु नवा कश्चित् प्रच्यावको महाभागस्य । किंच न त्वावान् । मतुप् सादृश्यार्थे । न त्वत्सदृशः अस्ति देवता देवः विदानः सर्वज्ञ इत्यर्थः । किंच न जायमानः नशते । नशिर्व्याप्त्यर्थश्छन्दसि व्याप्नोति । नच जातः तानि करिष्यति । तानि कानि । यानि त्वं कृणुहि करोषीति लकारव्यत्ययः । हे प्रवृद्ध ॥ ७९ ॥
म० एवमिन्द्रेणोक्ता मरुतः प्रत्याहुः । 'नुद प्रेरणे' अस्य निष्ठायां 'नसत्तनिषत्त-' (पा. ८।२।६१ ) इत्यादिना अनुत्तमिति निपातः । आ इति स्मरणे । स्मृतवन्तो वयम् । हे मघवन् धनवन् इन्द्र, ते तव अनुत्तं न केनापि नुत्तं नाशितं महाभाग्यमिति शेषः । नु निश्चये । नकिः न कोऽपि