पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रिणां वा । इन्द्राग्नी हवामहे आह्वयामः । तौ च आहूतौ नः अस्मान् मृडातः मृडयतः सुखयतः ईदृशे कर्मणि ॥६॥
म० भरद्वाजदृष्टा ऐन्द्राग्नी गायत्री । वयमिन्द्राग्नी हवामहे आह्वयामः । कीदृशाविन्द्राग्नी उग्रौ उद्गूर्णबलौ । मृधो हिंसकान् विघनिनौ विशेषेण हतो नाशयतस्तौ विघनिनौ हन्तेर्घः । ता तौ आहूतौ इन्द्राग्नी नोऽस्मान् । ईदृशे भयानके संग्रामे कर्मणि वा । मृडातः मृडयतः सुखयतः ॥ ६१॥

द्विषष्टी।
उपा॑स्मै गायता नर॒: पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ२ इय॑क्षते ।। ६२ ।।
उ० उपास्मै । उपगायत हे नरः ऋत्विजः, अस्मै पवमानाय दशापवित्राद्द्रोणकलशं प्रति गच्छते । इन्दवे सोमाय अभिइयक्षते यष्टुमिच्छते । सनि यकारलोपः। देवान् ॥ ६२॥
म० देवलदृष्टा सोमदेवत्या गायत्री । हे नरो यज्ञनेतारः ऋत्विजः, अस्मै इन्दवे सोमाय उपगायत उद्गातृशास्त्रमनुसृत्योपशब्दयत । स्तोत्राणि कुरुतेत्यर्थः । कीदृशायेन्दवे । पवमानाय ‘पव गतौ' पवते दशापवित्राद्द्रोणकलशं गच्छति पवमानस्तस्मै देवान् यष्टव्यानभि संमुखमियक्षते यष्टुमिच्छते। यजेः सनि छान्दसोऽभ्यासयकारलोपः ॥ ६२ ॥

त्रिषष्टी। ।
ये त्वा॑ऽहि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्रा॒: पिबे॑न्द्र॒ सोम॒ᳪ सग॑णो म॒रुद्भि॑: ।। ६३ ।।
उ० ये त्वा द्वे त्रिष्टुभौ । ये मरुतः त्वाम् अहिहत्ये अहिरसुरः । अहिवधे कर्तव्ये हे मघवन्, अवर्धन्वर्धितवन्तः । ये च शाम्बरे वधे कर्तव्ये हे हरिवन् । ये च गविष्टौ गवामपामेषणायोपस्थितं सन्तं त्वामवर्धन् । ये च त्वा त्वाम् नूनं निश्चयेन अनुमदन्ति उत्कर्षयन्ति तर्पयन्ति वा । विप्राः मेधाविनः पिब हे इन्द्र, सोमम् सगणः समानगणः तैः मरुद्भिः ॥ ६३ ॥
म० विश्वामित्रदृष्टाद्या द्वे त्रिष्टुभौ इन्द्रदेवत्यास्तिस्रः । हे मघवन् धनवन् , ये मरुतो गणदेवाः अहिहत्ये वृत्रहननरूपे कर्मणि त्वा त्वामवर्धन् जहि वीरयस्वेत्यादिवचोभिस्ते वृद्धिमकुर्वन् । हे हरिवः, हरिनामकाश्वयुक्त, शाम्बरे शम्बरसंबन्धिनि युद्धे ये त्वामवर्धन् । ये च मरुतो गविष्टौ गवां पण्यसुरहृतानामिष्टौ प्रत्याहरणेच्छायां ये त्वामवर्धयन् । ये च विप्राः मेधाविनो मरुतो नूनं निश्चितं त्वामनु मदन्ति उत्कर्षयन्ति तर्पयन्ति वा । हे इन्द्र, तैर्मरुद्भिः सगणः गणसहितः सन् सोमं पिब मरुत्वतीयादिग्रहं पिबातृप्तेः । अहिहत्ये हन्तेर्भावे 'हनस्त च' (पा० ३ । १ । १०८) इति क्यप् कृदुत्तरपदसमासः । अवर्धन् । झेः सार्वधातुकत्वेऽपि 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इत्यार्धधातुकले णिलोपः। यद्वृत्तयोगान्निघाताभावः (पा० ८ । १। ६६ )। गवामिष्टिर्यस्मिन् रणे इति 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा० ६ । २ । १) इति पूर्वपदस्वरः । अनुमदन्ति । झेर्लसार्वधातुकानुदात्तत्वे धातुस्वरः 'तिङि चोदात्तवति-' (पा० ८ । १।७१) | इति गतेर्निघातः ॥ ६३ ॥

चतुःषष्टी।
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ।। ६४ ।।
उ० जनिष्ठा उग्रः । जातः उग्रः उद्गूर्णः । सहसे बलाय तुराय त्वरणाय । वचनविशेषणम् । मन्द्रः मन्दनीयः ओजिष्ठः अतिशयेन ओजसा युक्तः । बहुलाभिमानः अचिन्त्याभिमानः बहुप्रकाराभिमानो वा । अभिमानः ज्ञानम् यत् तस्मात् । अवर्धन् अवर्धयन् इन्द्रं । मरुतश्चित् मरुतोऽपि अत्र परमपदे स्थितम् । माता अदितिः यत् यस्मात् वीरंच दधनत् दधातेरेतद्रूपम् नकार उपजनः। धारितवती। धनिष्ठा अतिशयेन धन्या धनवती । तस्माच्च मरुतः अवर्धन्निति संबन्धः ॥ ६४ ॥
म० गौरिवीतिदृष्टा । हे इन्द्र, त्वं सहसे बलाय जनिष्ठा अजनिष्ठाः जातोऽसि लुङ् अडभावः । कीदृशाय । सहसे तुराय त्वरमाणाय वेगवते । कीदृशः त्वम् । उग्रः उत्कृष्टः । मन्द्रः स्तुत्यः ओजिष्ठः अत्यन्तमोजस्वी ओजिष्ठः 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इति विनो लुक् । बहुलाभिमानः सर्वं जगन्मद्विभूतिरिति भूयिष्ठाभिमानः । अत्र वृत्रवधे ईदृशमिन्द्रमरुतश्चित् मरुतोऽपि अवर्धन् । स्तुतिसहायाभ्यामिति शेषः। इदं चेन्द्रसौभाग्यं गर्भकालीनमित्याह । यत् यस्मात् मातादितिः धनिष्ठान्या वीरमिन्द्रं दधनत् गर्भे धारितवती । नकार उपजनः ॥ ६४ ॥

पञ्चषष्टी।
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान्म॒हीभि॑रू॒तिभि॑: ।। ६५ ।।
उ० आ तू नः । आ तू नः इति त्रयो निपाताः छन्दः. परिपूर्तिकराः । हे इन्द्र, हे वृत्रहन् वृत्रस्य हन्तः, अस्माकमर्धम् अस्मदीयं पक्षम् आगहि आगच्छ । एत्य च अस्मान् पालयेति शेषः । महान् सन् महीभिर्महतीभिः ऊतिभिरवनैः पालनैः ॥ ६५॥
म० वामदेवदृष्टा गायत्री । तु इति निपातः क्षिप्रवचनः । 'ऋचि तुनुघ-' (पा० ६ । ३ । १३३ ) इत्यादिना तस्य संहितायां दीर्घः । वृत्राणामावरकाणां पाप्मनां हन्ता वृत्रहा । हे