पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनषष्टी।
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथ॑: पू॒र्व्यᳪ स॒ध्र्य॒क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ।। ५९ ।।
उ० आग्रयणं गृह्णाति । विदद्यदि त्रिष्टुप् । इह वाक्प्रकटीभवेति सोच्यते । विदत् जानीयात् यदि । सरमा वाक् त्रयीलक्षणा । सा हि अभिषवे समानं रमते । रुग्णं चूर्णीकृतम् अद्रेः सोमाभिषवस्य कर्तुः अद्रिभिश्च सोमोऽभिषूयते। महि महत् पाथः सोमलक्षणमन्नम् पूर्व्यं उपांश्वन्तर्यामैन्द्रवायवादिषु गृहीतम् । सध्र्यक् समानाञ्चनम् । सहस्य सध्रिः अञ्चतेरुत्तरम् । कः कुर्यात् । किंच अग्रंनयत् यज्ञाग्रं नयति सा पाथः । सुपदी शोभनानि पदानि यस्या वाचः सा तथोक्ता । नहि पदानि प्रत्याख्याय वाक्यं स्यात् । अक्षराणामकारादीनां रवं शब्दं जानती प्रथमा अच्छ आभिमुख्येन अगात् गच्छति । एवमधियज्ञं मन्त्रो व्याख्यायते बह्वृचांतु संवादसूक्तम् । तत्र सरमा देवशुनी इन्द्रेण प्रेषितान्वेषणार्थं गोधने पणिभिरसुरैर्हृते तदभिप्रायेण व्याख्यायते । तत्रासुराणां पर्यालोचनवाक्यम् । विदद्यदि विदत् अलभत् यदा सरमा देवशुनी । रुग्णं भग्नं गवां संबन्धिभिः खुरैः । अद्रेः पर्वतस्य द्वारम् । अथानन्तरं महि महत् गोलक्षणं पाथः अन्नम् । पूर्व्यम् पूर्वेषु कालेषु अपहृतम् । सध्र्यक् देवान्प्रति सहाञ्चनम् कः। करोतेः रूपं । करिष्यति । अग्रम् गवामग्रमवस्थाय नयत् नेष्यति । सुपदी शोभनपादयुक्ता पदेन यान्वेषयति नष्टं सैवमुच्यते । अक्षराणामस्मदीयवाक्यसंबन्धिनाम् अच्छ अभि रवमुच्चारणम् प्रथमा जानती अगात् आगमिष्यति ॥ ५९ ॥
म० कुशिकदृष्टा त्रिष्टुप् इन्द्रदेवत्या । सह रमन्ते देवा विप्रा वा यस्यां सा सरमा वाक् । प्रथमा आद्या सरमा त्रयीलक्षणा वाक् अच्छ यज्ञाभिमुखं गात् आगच्छति । यज्ञं प्रतिपादयतीत्यर्थः । कीदृशी सरमा । सुपदी शोभनानि पदानि सुप्तिङन्तानि यस्यां सा । अक्षराणामकारादीनां रवं शब्दं जानती ज्ञापयन्ती । अन्तर्भूतणिजर्थः । तां सरमां यदि चेत् विदज्जानीयात् अध्वर्युः तर्हि पाथः सोमलक्षणमन्नं कः कुर्यात् वेदानभिज्ञस्य सोमकण्डनानधिकारात् । कीदृशं पाथः । अद्रेः रुग्णम् विभक्तिव्यत्ययः । अद्रिणा सोमाभिषवग्राव्णा रुग्णमभिषुतम् । महि महत् । पूर्व्यं पूर्वगृहीतमुपांश्वन्तर्यामैन्द्रवायवादिपात्रेषु । सध्र्यक् सहाञ्चति सहस्य सध्रिः । सहैव हवनाय गच्छत् । अग्रं नयत् अग्रं मुख्यत्वं यजमानं प्रापयत् यज्ञेन यजमानो मुख्यो भवति । एवमधियज्ञं मन्त्रो व्याख्यातः । बह्वृचानां तु संवादसूक्तमिदम् । तत्र पणिभिरसुरैर्देवगोधनेऽपहृते इन्द्रेण देवशुनी तद्भीत्यै प्रेरिता तदभिप्रायेण व्याख्यायते । सरमा देवशुनी इन्द्रेण वान्वेषणाय प्रहिता सती यदि यदा अद्रेः गिरेः रुग्णं भग्नम् द्वारम् विदत् अविदत् अलभत् तदा इन्द्रः पाथः हविरन्नं कः अकार्षीत् तस्यै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमा अक्षराणां क्षरणेन नाशेन रहितानामनुपद्रुतानां गवाम् अग्रं प्रान्तं नयत् अनयत् प्राप्नोत् । प्रथमा प्रथमम् रवं गवां हम्भारवं जानती सती अच्छ गवामभिमुखं गात् अगात् जगाम । कीदृशं पाथः । महि महत् । पूर्व्यं पूर्वं प्रेषणकाले अन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातम् । सध्र्यक् सध्रीचीनमितरैरपि सह भोज्यम् । विदत् 'विद्लृ लामे' 'पुषादि' (पा० ३ । १ । ५५) इत्यादिना च्लेरङादेशः अडभाव आर्षः । सरमा ‘सृ गतौ' औणादिकोऽमप्रत्ययः । 'सरमा सरणिः' इति यास्कः । रुग्णम् 'रुजो भङ्गे' निष्ठायां 'ओदितश्च' (पा० ८।२। ४५ ) इति नत्वम् । पाथः पातीति 'पा रक्षणे' अन्नम् असुन्प्रत्ययस्य थुडागमः। कः करोतेर्लुङि 'मन्त्रे घसह्वर-' (पा० २।४ । ८० ) इत्यादिना च्लेर्लोपे रूपम् । सुपदी 'पादोऽन्यतरस्याम् (पा० ४ । १ । ८) इति ङीप् । गात् 'इणो गा लुङि' ॥ ५९॥

षष्टी।
न॒हि स्पश॒मवि॑दन्न॒न्यम॒स्माद्वै॑श्वान॒रात्पु॑रए॒तार॑म॒ग्नेः ।
एमे॑नमवृधन्न॒मृता॒ अम॑र्त्यं वैश्वान॒रं क्षै॑त्रजित्याय दे॒वाः ।। ६० ।।
उ० नहि स्पशम् । त्रिष्टुप् । नहिशब्दः प्रतिषेधवचनः । स्पशम् स्पशः प्रणिधिरुच्यते। अविदन् अन्यम् अस्मात् वैश्वानरादग्नेः । पुरएतारं सर्वेषु कार्येषु अग्रगन्तारं च नहि अविदन् । आ ईम् द्वौ निपातौ अथशब्दस्यार्थे वर्तेते । अथ एनं वैश्वानरम् अवृधन् वर्धितवन्तः । अमृता अमरणधर्माणो देवाः । अमर्त्यम् अमरणधर्माणं वैश्वानरम् । क्षैत्रजित्याय यजमानस्य देवयजनक्षेत्रजयनिमित्तम् ॥ ६० ॥
म० विश्वामित्रदृष्टा त्रिष्टुब्वैश्वानरी । देवाः वैश्वानरात् विश्वेभ्यो हितात् अग्नेः अन्यं स्पशं दूतं पुरएतारं सर्वकार्येषु पुरःसरं च नहि अविदन् नालभन्त । नहिशब्दो निषेधवाची। स्पशः प्रणिधिरुच्यते । पुर एति गच्छति पुरएता तम् । आ ईम् निपातौ अथार्थौ । अथामृता देवाः एनं वैश्वानरमवृधन् अवर्धयन् । कीदृशमग्निम् । अमर्त्यममरणधर्माणम् । किमर्थमवृधन् । क्षैत्रजित्याय क्षेत्रमेव क्षैत्रं तस्य जित्यं जयस्तस्मै यजमानस्य क्षेत्राप्त्यै ॥ ६०॥

एकषष्टी।
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृडात ई॒दृशे॑ ।। ६१ ।।
उ० उग्रा विघनिना । द्वे गायत्र्यौ । उग्रा उग्रौ उद्गूर्णौ । विघनिना हन्तेर्घत्वम् विहन्तारौ मृधः संग्रामस्य संग्रामका