पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृत्रहन् हे इन्द्र, त्वं नोऽस्मान् प्रति तु क्षिप्रम् आ आगच्छेत्यर्थः । आगत्य चास्माकमर्धमस्मन्निवासदेशमागहि । देवयजनदेशं प्राप्नुहीत्यर्थः । कीदृशस्त्वम् । महीभिः महतीभिः ऊतिभिः अवनैः रक्षाभिः महान् । योऽन्यं रक्षति स महानुच्यते ॥६५॥

षट्षष्टी।
त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑: ।
अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ।। ६६ ।।
उ० त्वमिन्द्र बृहती । त्वमेव हे इन्द्र, प्रतूर्तिषु प्रतरणेषु शत्रुषु निमित्तभूतेषु । अभिविश्वा असि अभ्यसि अभिभवसि विश्वाः सर्वाः स्पृधः संग्रामान् । किंच अशस्तिहा अभेरादिशेषः । अभिशस्तिहा । जनयिता च सुखानाम् । विश्वतूः सर्वतूरणश्चासि । अतो ब्रवीमि । त्वमेव तूर्यं जहि मारय । तरुष्यतः हनिष्यतः शत्रून् ॥ ६६ ॥
म० नृमेधदृष्टे द्वे ऐन्द्र्यौ पथ्याबृहतीसतोबृहत्यौ । प्रकृष्टा तूर्तिर्हिंसा येषां यत्र वा ते प्रतूर्तयः शत्रवः संग्रामा वा तेषु प्रतूर्तिषु हे इन्द्र, त्वं विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः अभि असि अभिभवसि । किंच यतः त्वं विश्वतूरसि विश्वान् सर्वान् रिपून् तूयेते हिनस्ति विश्वतूः । ततः तरुष्यतः हनिध्यतः शत्रून् तूर्य जहि मारय । कीदृशस्त्वम् । अशस्तिहा नास्ति शंसा प्रशस्तिर्येषां ते अशस्तयः दुष्टास्तान्हन्तीत्यशस्तिहा। जनिता जनयिता स्वपक्षप्रशंसोत्पादकः ॥ ६६ ॥

सप्तषष्टी।
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पृध॑: श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ।। ६७ ।।
उ० अनु ते । सतोबृहती। चतुर्थः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । हे इन्द्र, यत् यस्मात्कारणात् वृत्रमसुरं तूर्वसि । तूर्वतिर्हिंसाकर्मा हिंसि । अतः कारणात् । अनु ते शुष्मं तुरयन्तमीयतुः । अन्वीयतुः अनुजग्मतुः अनुगतवत्यौ त्वामेव । ते तव शुष्मं बलं किंकुर्वाणं । तुरयन्तं तूर्ण गच्छन्तम् । क्षोणी क्षोण्यौ द्यावापृथिव्यौ । शिशुं न शिशुमिव पुत्रमिव । मातरा मातृपितरौ विरूपैकशेषः । किंच विश्वाः सर्वाः स्पृधः संग्रामाः ते तव मन्यवे मन्योः भयात् श्रथयन्ति विशीर्यन्ति । यो हि वृत्रं हन्ति यस्य च द्यावापृथिव्यौ बलमीयतुः ॥ ६७ ॥
म० हे इन्द्र, क्षोणी द्यावापृथिव्यौ ते तव शुष्मं बलमन्वीयतुः अनुगच्छतः । द्यावापृथिवीस्था लोकास्त्वद्बलं बहु मन्यन्त इति भावः । कीदृशं शुष्मम्। तुरयन्तं शत्रुषु त्वरामाविष्कुर्वन्तम् । अनुगमने दृष्टान्तः । मातरौ मातापितरौ शिशुं न शिशुमिव । यथा पितरौ बालमनुगच्छतः 'यस्य बलाद् द्यावापृथि
व्यावप्यबिभीताम्' ( निरु० १० । १० ) इति यास्कः । तदेव प्रपञ्चयति विश्वा इति । विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः ते तव मन्यवे । पञ्चम्यर्थे चतुर्थी । तव क्रोधात् श्रथयन्त अश्रथयन्त श्रथिताः खिन्ना भवन्ति । तव क्रोधदर्शनादुद्विजन्त इत्यर्थः । युक्तमेतत् । यत् यस्मात् युद्धे हे इन्द्र, त्वं वृत्रं देवासुरावध्यं तूर्वसि हंसि । तूर्वतिर्हिंसार्थः ॥ ६७॥ .

अष्टषष्टी ।
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑: ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ᳪहो॑श्चि॒द्या व॑रिवो॒वित्त॒रास॑त् । आ॒दि॒त्येभ्य॑स्त्वा ।। ६८ ।।
उ० यज्ञो देवानामिति व्याख्यातम् ॥ ६८ ॥
म० कुत्सदृष्टा त्रिष्टुप् व्याख्याता ( ८ । ४ ) ॥ ६८ ॥

एकोनसप्ततितमी।।
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वᳪ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪस ईशत ।। ६९ ।।
उ० अदब्धेभिः सवितः। जगती । हे सवितः, अदब्धेभिः अनुपहिंसितैः पायुभिः पालनैः त्वम् शिवेभिः शान्तैः अद्य परिपाहि परिपालय नोऽस्माकम् गयं गृहम् । हिरण्यजिह्वः सत्यवाक् भूत्वा । सुविताय सुप्रसूताय कर्मणे नव्यसे नवतराय । भवेति वाक्यशेषः । रक्ष च सर्वथा । माकिः मा कश्चन नोऽस्माकं अघशंसः अघं पापं यः शंसति स अघशंसः । ईशत ईष्टा ईशिता भवतु ॥ ६९ ॥ ।
म० भरद्वाजदृष्टा जगती सवितृदेवत्या । हे सवितः सर्वस्य प्रसवितः, पायुभिः पालनैः नोऽस्माकं गयं गृहं धनं वा त्वमद्य परिपाहि रक्ष । 'गयः कृदरः' इति गृहनामसु, 'मीड्हुं गयः' इति धननामस्वपि पाठात् गृहधनयोर्गयशब्दः। कीदृशैः पायुभिः । अदब्धेभिः अदब्धैरनुपहिंसितैः । शिवेभिः शान्तैः सुखरूपैः । कीदृशस्त्वम् । हिरण्यजिह्वः हिरण्यवदविचला जिह्वा यस्य सत्यवाक् । यद्वा 'हिरण्या हितरमणीया जिह्वा ज्वाला यस्येति वा 'हिरण्यं कस्मादित्यादि हितरमणीयं भवतीति वा' ( निरु० २ । १३ । १२) इति यास्कोक्तेः । किंच नव्यसे नवीयसे नवतराय सुविताय सु इताय सुखाय अस्मान् रक्ष पालय । किंच माकिः मा कश्चनाघशंसः पापमाशंसमानः शत्रुः नोऽस्माकमीशत ऐश्वर्यं कुर्यात् । त्वत्प्रसादात्पाप्मास्माकमीशिता मा भूदित्यर्थः । ईशत लङ् 'बहुलं छन्दसि' (पा० २। ४ । ७३ ) इति शपो लुगभावः अडभावश्च ॥ ६९ ॥

सप्ततितमी।
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑: ।
वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ।। ७० ।।