पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाजः । पाज इति बलनाम इह तु रूपमुच्यते । रूपम् अस्तीति शेषः । तच्चाद्वैतलक्षणम् कृष्णं द्वैतलक्षणं अन्यत् अपरं रूपम् हरितः हरिणा इन्द्रियवृत्तयः संभरन्ति निदानभूता भवन्ति ॥ ३८॥
म०. सूर्यो द्योः द्युलोकस्योपस्थे उत्सङ्गे मित्रस्य वरुणस्य च तद्रूपं कृणुते कुरुते । येन रूपेण जनानभिचक्षे अभिचष्टे पश्यति । मित्ररूपेण सुकृतिनोऽनुगृह्णाति वरुणरूपेण दुष्कृतिनो निगृह्णातीत्यर्थः । अस्य सूर्यस्य अन्यत् एकं पाजो रूपमनन्तम् कालतो देशतश्चापरिच्छेद्यम् । रुशत् शुक्लं दीप्यमानं विज्ञानघनानन्दं ब्रह्मैव । अन्यत् कृष्णं द्वैतलक्षणं रूपं हरितः 'दिशः इन्द्रियवृत्तयो वा संभरन्ति धारयन्ति । इन्द्रियग्राह्यं द्वैतरूपमेकम् । एकं शुद्धं चैतन्यमद्वैतमिति द्वे रूपे सूर्यस्य सगुणनिर्गुणं ब्रह्म सूर्य एवेत्यर्थः । पाज इति बलनाम इह रूपमुच्यते । रोचत इति रुशत् । ओणादिकेऽतिप्रत्यये चकारो रस्य शकारो गुणाभावश्च निपात्यते । यद्वा 'रुश हिंसायाम्' रुच्यर्थे वर्तमानादस्माल्लटः शतरि रुशदिति रूपम् ॥ ३८ ॥

एकोनचत्वारिंशी।
बण्म॒हाँ२ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ२ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ अ॑सि ।। ३९ ।।
उ० बण्महान् । प्रगाथः द्वाभ्याम् । पूर्वा बृहती उत्तरा सतोबृहती। बट् सत्यम् महान्परब्रह्म असि । हे सूर्य, बट् हे आदित्य, तेजसामादानादादित्यः । महानसि । किंच महः महतः ते तव सतः महिमा महाभाग्यं सर्वेषु देवेष्ववस्थितम् पनस्यते पूज्यते सर्वैः प्राणिभिः । अद्धा सत्यं हे देव दानादिगणयुक्त, महान् असि । अभ्यासे भूयांसमर्थं मन्यन्ते यथा अहो दर्शनीयाहो दर्शनीया इति ॥३९॥
म० जमदग्निदृष्टे द्वे बृहतीसतोबृहत्यौ । आद्या माहेन्द्रपुरोरुक् । बडित्यव्ययं सत्यार्थम् । हे सूर्य, सुवति प्रेरयति कार्येषु जगदिति सूर्यः 'राजसूयसूर्य-' (पा० ३ । १ । ११४) इत्यादिना क्यबन्तो निपातः । बट् सत्यं त्वं महान् असि श्रेष्ठोऽसि । आदत्तेंऽशूनित्यादित्यः हे आदित्य, बट् त्वं महानसि । किंच महः महतः सतः नित्यस्य ते तव महिमा पनस्यते लोकैः स्तूयते । हे देव, दीप्यमान, अद्धा सत्यं त्वं महानसि । अभ्यासे भूयांसमर्थं मन्यन्त इति पुनरुक्तिरादरार्था ॥ ३९ ॥

चत्वारिंशी।
बट् सू॑र्य॒ श्रव॑सा म॒हाँ२।। अ॑सि स॒त्रा दे॑व म॒हाँ२।। अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्य॒: पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ।। ४० ।।
उ० बट् सूर्य बट् सत्यम् हे सूर्य, श्रवसा श्रवणीयेन धनेन महानसि । सत्रा सत्यम् हे देव, महानसि । किंच मह्ना स्वकीयेन महत्त्वेन त्वमेव देवानां मध्ये असुर्यः । असवः . प्राणाः सन्ति येषां ते असुराः रो मत्वर्थीयः तेभ्यो हितः असुर्यः । उगवादित्वाद्यत् । प्राणिभ्यो हित इत्यर्थः । पुरोहितश्च पुर एनं धाति सर्वेषु कार्येष्विति पुरोहितः । किंच विभु व्यापि । ज्योतिः विज्ञानघनानन्दम् । अदाभ्यम् अनुपहिंसितम् ॥ ४० ॥
म०. आदित्यग्रहप्रथमग्रहणम् । हे सूर्य, बट् सत्यश्रवसा धनेन यशसा वा त्वं महानसि । हे देवा, सत्यं त्वं महानसि देवानां मध्ये श्रेष्ठोऽसि । केन । मह्ना महत्त्वेन । कीदृशः त्वम् । असुर्यः असवः प्राणा येषां सन्ति तेऽसुराः तेभ्यो हितोऽसुर्यः प्राणिहितः पुरोऽग्रे हितः स्थापितः सर्वकार्येषु पुरः पूज्यः । सर्वदेवानां सूर्यार्घदानानन्तरमेव पूजाधिकारात् । विभु व्यापकमदाभ्यमनुपहिंस्यं ज्योतिः तेजः । त्वमेव तेजोरूप इत्यर्थः ॥ ४० ॥

एकचत्वारिंशी। |
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ।। ४१ ।।
उ० श्रायन्त इव । बृहती। यथा श्रायन्त आश्रिताः सूर्यरश्मयः विश्वानि धनानि। इदिति निपातः पादपूरणार्थः । इन्द्रस्य संबन्धीनि इन्द्रानुज्ञातानि । भक्षत आख्यातमेतत् अनुदात्तत्वात् विभक्षन्ते विभजन्ते एवं वयमपि समाश्रिताः सूर्यॆ विश्वानीन्द्रस्य धनानि विभक्षामः । किंच वसूनि धनानि जाते पौत्रादौ जनमाने जनिष्यमाणे च भविष्यत्कालविषये । ओजसा बलेन ज्ञानकर्मसमुच्चयकारितया । प्रतिपुरुषम् भागं न भागमिव । दीधिम निधीमहि स्थापयाम। दधातेरेतद्रूपं नतु ध्यायतेरर्थपौष्कल्यात् ॥ ४१ ॥
म० नृमेधदृष्टा बृहती । आदित्यस्य पुनर्ग्रहणम् । श्रयन्त इति श्रायन्तः 'श्रिञ् सेवायाम्' अतः शतरि शपि गुणे प्राप्ते व्यत्ययेन वृद्धिः । इव एवार्थे । सूर्यॆ श्रायन्तः आश्रयन्तः एव अर्थाद्रश्मयः इन्द्रस्य विश्वा इत् विश्वानि सर्वाण्येव वसूनि धनानि वृष्टिधान्यनिष्पत्त्यादीनि भक्षत अभक्षत भजन्ते, विभजन्ते । प्राणिभ्यो विभज्य ददतीत्यर्थः। 'भज भागसेवयोः' अस्य लुङि तङि प्रथमबहुवचने रूपम् । अडभाव आर्षः 'आत्मनेपदेष्वनतः' (पा० ७ । १।५) इति झस्यादादेशः। सूर्यकिरणा इन्द्रदत्तां वृष्टिं भूमौ विभजन्तीत्यर्थः । किंच वयं तान्येव वसूनि जाते पुत्रे जनमाने उत्पद्यमाने च ओजसा तेजसा सह प्रतिदीधिम धारयाम । स्थापयामेत्यर्थः । किमिव भागं न भागमिव । यथा स्वभागं पुत्रादिषु धारयामस्तथेत्यर्थः । 'धि धृतौ' लङ् व्यत्ययेन शपः श्लुः द्वित्वम् । तुजादित्वादभ्यासदीर्घः ॥४१॥