पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विचत्वारिंशी।
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरᳪह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ: ।। ४२ ।।
उ० अद्या देवाः । द्वे त्रिष्टुभौ । अद्यास्मिन्नहनि हे देवाः, रश्मयः उदयकाले सूर्यस्य । निरंहसः पिपृत निष्पिपृत निर्मुञ्चत अंहसः पापात्सकाशात् अंहतिश्चांहश्चांहुश्च हितनिगूढोपधाद्विपरीतात् निरवद्यात् निष्पिपृत च निर्मुञ्चत च अवद्यात् अवदनीयात् । येन दुर्यशो भवति तदवद्यम् । तदेतदुच्यमानम् नः अस्माकम् मित्रावरुणः मामहन्तां पूजयतु । अदितिः सिन्धुः नदी । पृथिवी उत अपि च द्यौः॥ ४२ ॥
म० कुत्सदृष्टा त्रिष्टुप् दध्नादित्यग्रहश्रयणे विनियोगः । दीव्यन्ति दीप्यन्ते इति देवाः रश्मयः हे देवाः, नोऽस्मानंहसः पापात् निःपिपृत निर्मुञ्चत । अवद्यात् दुर्यशसोऽपि निःपिपृत पृथक् कुरुत । अस्माकं पापानि दुर्यशांसि च नाशयतेत्यर्थः । क्व । अद्यास्मिन्दिने सूर्यस्य उदिता उदिते उदये अद्य सूर्योदयेऽस्माञ्शुद्धान्कुरुतेत्यर्थः । अद्येत्यत्र 'द्व्यचोऽतस्तिङः' । 'निपातस्य च' (पा० ६। ३ । १३५,३६ ) इति दीर्घः । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति दीर्घः पिपृतेत्यत्र । किंच मित्रादयः तत् नः अस्मद्वचनं मामहन्तां पूजयन्तु । अङ्गीकुर्वन्त्वित्यर्थः । के मित्रः वरुणः अदितिः देवमाता सिन्धुः समुद्रो नदी वा पृथिवी उतापि च द्यौः स्वर्गः ॥ ४२ ॥

त्रिचत्वारिंशी।
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।। ४३ ।।
उ०. आ कृष्णेन । आवर्तमानः पुनःपुनर्भ्रमणं कुर्वन् । कृष्णेन रजसा रात्रिलक्षणेन सह निवेशयन् स्वेषु स्वेषु प्रदेशेषु स्थापयन् अमृतं देवादिकम् मर्त्यं च मनुष्यादिकं च । हिरण्ययेन हिरण्मयेन सविता रथेन । आदेवो याति आयाति देवः दानादिगुणयुक्तः भुवनानि भूतजातानि पश्यन् कानि कानि साधु कुर्वन्ति कानि कानि वा असाध्विति स्वरूपानुवादः ॥ ४३॥
म० हिरण्यस्तूपदृष्टा त्रिष्टुप् सावित्रपुरोरुक् । सविता देवः हिरण्ययेन हिरण्मयेन रथेन आयाति आगच्छति । किं कुर्वन् । कृष्णेन रजसा रात्रिलक्षणेन सह आवर्तमानः पुनर्भ्रमणं कुर्वन् अमृतं देवादिकं मर्त्यं मनुष्यादिकं च निवेशयन् स्वस्वप्रदेशेषु स्थापयन् भुवनानि पश्यन् कानि साधु कुर्वन्ति कान्यसाध्विति विचारयन् ॥ ४३ ॥
तृतीयं सूर्यस्तुदुक्थ्यमहः समाप्तम् ।

चतुश्चत्वारिंशी।
प्रवा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।
वि॒शाम॒क्तोरु॒षस॑: पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ।। ४४ ।।
उ० प्रवावृजे। त्रिष्टुप् । वैश्वदेवस्तुतिः । चतुर्थेऽहनि सर्वमेधे वैश्वदेव्यः पुरोरुचः । प्रवावृजे प्रवृज्यते प्रच्छिद्यते सुप्रयाः सुप्रयाणं सुगमनम् बर्हिः एषाम् । येषामिति सर्वनामव्यत्ययः । येषां यजमानानाम् । आइयाते आगच्छतम् अश्विनौ । कथमिव । विश्पती इव सर्वस्य पती इव । | बीरिटशब्दो गणवचनः । यथा विशां मनुष्याणां पती राजानौ विशां मनुष्याणां गणे अवस्थितौ । कस्सिन्काले । अक्तोः रात्र्याः अवसाने । उषसः आगमनकाले । पूर्वहूतौ पूर्वस्मिन् आह्वानकाले । किंच वायुः नियुत्वान् अश्ववान् । पूषा च स्वस्तये स्वस्त्ययनाय अविनाशाय आइयाते ॥ ४४ ॥
म०. अथ चतुर्थमहः वैश्वदेवस्तुत् । तथाच श्रुतिः 'वैश्वदेववच्चतुर्थमहर्भवति वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुचः' (१३ । ७।१।६) इति । वैश्वदेवस्तु चतुर्थेऽह्नि एकादश पुरोरुचः षट् प्रतीकोक्ताः इति सप्तदश ऐन्द्रवायवादिसावित्रान्तग्रहाणां पुरोरुचो ग्रहणमन्त्राः । वसिष्ठदृष्टा त्रिष्टुप् ऐन्द्रवायवपुरोरुक् । एषां यजमानानां स्वस्तये कल्याणाय बीरिठेऽन्तरिक्षे वर्तमानौ वायुः पूषा च आ इयाते आगच्छतः । 'ई कान्त्यसनगतिव्याप्त्यादौ' व्यत्ययेन तङ् । कीडशो वायुः । | नियुत्वान् नियुतो नियुत्संज्ञा अश्वाः सन्त्यस्य सः । 'नियुतो वायोः' इत्युक्तेः । कस्मिन् काले । अक्तोः रात्रेः उषसः दिनस्य । पूर्वहूतौ पूर्वा चासौ हूतिश्च पूर्वहूतिस्तस्याम् । प्रथमाह्वानकाले । अग्निहोत्रहोमकाले इत्यर्थः । उषसः पूर्वाह्वाने पूषा रविरायाति रात्रौ वायुः । वायुना वायुसखत्वादग्निर्लक्ष्यते रात्रिहोमस्याग्निदेवत्यत्वात् । तत्र दृष्टान्तः । काविव । विश्पतीव यथा विशां पती द्वौ राजानौ विशां बीरिटे मनुष्याणां गणे आगच्छतस्तद्वत् तावपि तेषां स्वस्तये इयाते। एषां केषाम् । येषां बर्हिः प्रवावृजे प्रवृज्यते प्रस्तीर्यते 'वृजी वृतित्यागयोः' लिट् अभ्यासदीर्घः संहितायाम् । कीदृशं बर्हिः । सुप्रयाः शोभनं प्रयः प्रगमनं प्रस्तरणं यस्य तत् सुप्रयः दीर्घश्छान्दसः । सम्यक् विधिना प्रस्तीर्णमित्यर्थः । बीरिटशब्दो गणवाचकः । | तथाच यास्कः 'प्रवृज्यते सुप्रायणं बर्हिरेषामियाते सर्वस्य पातारौ वा पालयितारौ वा बीरिटमन्तरिक्षं भियो वा भासो वा ततिरिति गणाभिधानं वा स्यात् सोऽपि भीतनयो भासस्तनयश्च अन्तरिक्षे निरालम्बने भयं भासो नक्षत्राणां तननम् गणमपि दृष्ट्वा योद्धारो बिभ्यति भियो बी-आदेशे तनोतेः रिटः' (निरु० ५ । २८) इति ॥४॥