पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशी।
इड॒ एह्यदि॑त॒ एहि॑ काम्या॒ एत॑ । मयि॑ वः काम॒धर॑णं भूयात् ।। २७ ।।
उ० गां गच्छति । इड एहि इडा मनोर्दुहिता अदितिर्देवमाता। इडेव मनोरस्मान्प्रत्येहि । अदितिरिवादित्यानामस्मान् प्रत्येहि अनिजायामनिदितौ च इडा । अदितिशब्दप्रयोग उपमार्थः । अतस्मिंस्तच्छब्दस्तद्वदतिदेशार्थः । गामभिमृशति । काम्या एत । 'मनुष्याणां ह्येतासु कामाः प्रविष्टाः' इति श्रुतिः । हे काम्याः, आ इत एत आगच्छत । मयि वः युष्माकम् । कामधरणम् कामा यस्मिन् ध्रियन्ते तत्कामधरणम् श्रुतिर्व्याचष्टे अहं वः प्रियो भूयासमिति ॥ २७ ॥
म० 'गा गच्छतीड एहीति' (का० ४ । १२ । ८)। द्वे यजुषी गव्ये । हे इडे, एहि । हे अदिते, एहि आगच्छ होमस्थानम् । इडा मनोर्दुहिता । अदितिर्देवमाता । इडा मनुमिवास्मानेहि । अदितिरादित्यानिवास्मानेहि । अतस्मिस्तच्छब्दस्तद्वदतिदेशार्थ । 'काम्या एतेत्यालभते' (का० ४ । १२ । ९) इति गामालभते । मनुष्याणां ह्येतासु कामाः प्रविष्टा इति काम्याः । हे काम्याः सर्वैः कामयितव्याः , यूयमेत आ इति आगच्छत । वो युप्माकं कामधरणम् कामानां धरणमपेक्षितफलधारकत्वं यदस्ति तत् मयि अनुष्ठातरि भूयात् । युष्मत्प्रसादादहमभीष्टफलस्य धारयिता भूयासमित्यर्थः । अहं वः प्रियो भूयासमिति श्रुतिर्व्याचष्टे ॥ २७ ॥

अष्टाविंशी।
सो॒मान॒ᳪ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ।। २८ ।।
उ० अग्निमीक्षमाणो जपति । सोमानं स्वरणम् । ब्रह्मणस्पत्यो गायत्रस्तृचः । बृहस्पतिरेव ब्रह्मणस्पतिः । हे ब्रह्मणस्पते, सोमानम् । 'षूङ् अभिषवे' 'आतो मनिन्क्वनिव्वनिपः' । 'अन्येभ्योपि दृश्यन्ते' इति मनिन् । सोमानं सोतारं पातारमिति पर्यायाः । केषां सोतारम् । सामर्थ्यात् सोमानाम् । स्वरणम् । 'स्वृ शब्दोपतापयोः । शब्दयितारं सोतारं च सोमानां स्तोतारं च देवानाम् । कृणुहि कुरु धनप्रदानैः । ब्रह्मणस्पते । कमिव । कक्षीवन्तम् लुप्तोपममेतत् । कक्षीवन्तमिव ऋषिं दीर्घतमसः पुत्रम् । यः औशिजः । उशिजः पुत्रः उशिक् माता अस्यासीत् ॥ २८ ॥
म० 'सोमानमित्यनुदकं व्रतोपायनवत्' (का० ४ । १२ । १०)। व्रतेत्यपरेणाहवनीयं प्रातिष्ठन्नवर्चं जपतीति सूत्रार्थः । सोमानं स्वरणं तृचो गायत्रो ब्रह्मणस्पतिदेवत्यस्तेनैव दृष्टः । अग्निमीक्षमाणस्य यजमानस्य जपे विनियुक्तः । हे ब्रह्मणस्पते वेदस्य पालक, सोमानं सोमानामभिषोतारम् । स्वरणं 'स्वृ शब्दोपतापयो' शब्दयितारम् । कृणुहि कुरु । मामिति शेषः । सुनोतीति सोमा तम् । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २। ७५) इति मनिन् । स्वरतीति स्वरणः । नन्द्यादित्वात् ल्युः । सोमयागकर्तारं स्तुतिरूपशब्दयुक्तं च धनप्रदानैर्मां कुर्वित्यर्थः ।' तत्रोपमानमुच्यते । कक्षीवन्तं कक्षीवन्नामकमृषिं दीर्घतमः - पुत्रं यथा सोमयागयुक्तं स्तुतियुक्तं च कृतवानसि तथा मां कुरु । उपमानद्योतक इवशब्दोऽत्र लुप्तो द्रष्टव्यः । कोऽसौ कक्षीवान् । य औशिजः उशिजः पुत्रः । उशिक् कक्षीवतो माता ॥ २८ ॥

एकोनत्रिंशी।
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्द्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः ।। २९ ।।
उ० यो रेवान् । रै इति धननाम । यो ब्रह्मणस्पतिर्धनवान् । यश्च अमीवहा । अमीवा व्याधिः । व्याधेर्हन्ता । वसुवित् । वसुनो धनस्य सारासारतां वेत्ति विदित्वा च यथायोग्यं स्तोतृभ्यो ददाति । पुष्टिवर्धनः । 'पुष पुष्टौ' पुष्टेः पोषस्य वर्धयिता । स. नः सिषक्तु 'सिषक्ति सचते' इति सेवमानस्य । सोऽस्मान् सेवताम् । यस्तुरः यस्त्वरणः अविलम्बकारी । यद्वा पुत्रः प्रार्थ्यते । हे ब्रह्मणस्पते, यः पुत्रः धनवान् यश्च व्याधेर्हन्ता । ज्योतिःशास्त्राभिप्रायमेतत् । धनस्य च लब्धा पुष्टेश्च वर्धयिता सोऽस्मान् पुत्रः सेवताम् । यस्तुरः शीघ्रकारी । कालातिक्रमो हि प्रत्यग्रं कार्यरसं पिबतीत्याहुः ॥ २९॥
म० यो ब्रह्मणस्पतिः रेवान् धनवान् । यश्चामीवहा अमीवस्य रोगस्य हन्ता । 'अम रोगे' । 'अमेरीवः' । वसुवित् वसु धनं वेत्तीति । यश्च पुष्टिवर्धन पोषणस्य वर्धयिता। यश्च तुर 'तुर वेगे' 'इगुपध-' (पा० ३ । १।१३५) इति कः। वेगवान् अविलम्बितकारी । स ब्रह्मणस्पतिर्नोऽस्मान् सिषक्तु सेवताम् । 'सिषक्ति सचते इति सेवमानस्य' (निरु० ३ । २१) यद्वा अनयर्चा पुत्रः प्रार्थ्यते । यः पुत्रो रेवान्धनवान् यश्च व्याधेर्हन्ता जपादिना यो धनस्य लब्धा पुष्टेश्च वर्धयिता यः तुरः शीघ्रकारी तादृशः पुत्रोऽग्नेः प्रसादान्नोऽस्मान् सिषक्तु । सेवताम् ॥ २९ ॥

त्रिंशी ।
मा न॒: शᳪसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ।। ३० ।।
उ० मा नः शᳪसः । मा इत्यव्ययं प्रणगित्याख्यातेन संबध्यते । प्रपूर्वस्य नशेर्व्याप्त्यर्थस्यैतद्रूपम् । मा व्याप्नोतु