पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशी।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसुश्र॑वा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑:।। २५ ।।
उ० अग्ने, त्वं नः । चतस्रो द्विपदा विराज आग्नेय्यः । हे भगवन्नग्ने, त्वं नो अन्तमः त्वमस्माकं निकटतमः । अन्तिकशब्दस्य तमप्येतद्रूपम् । ब्रह्मचर्यप्रभृति अग्निमुपासते तदभिप्रायमेतत् । देशविवक्षया वा । संनिकृष्टो ह्यग्निर्विप्रकृष्टा ह्यन्या देवताः । उत त्राता । अपिच स्वभावत एव सर्वप्राणिनां पालयितासि । यत एवम् अतो ब्रूमः । शिवो भवा वरूथ्यः। शिवः शान्तो भव । वरूथमिति गृहनाम । वरूथाय हितो वरूथ्यः । वसुरग्निः । अग्निशब्द आमन्त्रितविभक्त्या विपरिणम्यते वाक्यसंबन्धात् । हे अग्ने, यस्त्वं वसुः वासयिता जनानाम् । यद्वा वसु धनम् । तापपाकप्रकाशैरुपकुर्वन्नुपस्कर इव भवसि । वसुश्रवा वसुश्रवाश्च वसुना धनदानेन यः श्रूयते स वसुश्रवाः । धनदानैरित्यर्थः । सः अच्छानक्षि । 'अच्छाभेराप्तुमिति शाकपूणिः' । नशतिराप्नोतिकर्मा । अभिव्याप्नुहि अस्मान् । किंच द्युमन्तं दीप्तिमन्तम् । रयिं धनम् । दाः देहि ॥२५॥
म० चतस्रो द्विपदा विराज आग्नेय्यः । दशार्णपादा विराट् बन्ध्वादिदृष्टाः । हे अग्ने गार्हपत्य, त्वं नोऽस्माकमन्तमः अन्तिकतमः सर्वदा समीपवर्ती भव । 'अम् गतौ' भजने शब्दे अमति समीपं प्राप्नोतीत्यम् क्विप् अतिशयितोऽम् अन्तमः अम्शब्दात्तमप् । यद्वान्तिकशब्दात्तमपि पृषोदरादित्वेन साधुः । उतापि च त्राता पालयिता । शिवः शान्तः । वरूथ्य वरूथाय हितो वरूथ्य तादृशश्च भव । पुत्रादिसमूहो वरूथ । यद्वा वरूथं गृहम् । तस्मै हितो भव । किभूत लम् । वसु वासयतीति वसुः । जनानां वासयिता । तथा अग्नि । अङ्गतीत्यग्नि । 'अगि गतौ' । आहवनीयादिरूपेण गमनशील । तथा वसुश्रवा वसुना धनेन श्रव कीर्तिर्यस्यासौ वसुश्रवा । धनप्रदोऽयमिति यस्य कीर्तिरित्यर्थः । किच हे अग्ने, त्वमच्छा नक्षि अभिव्याप्नुहि अस्मान् । 'अच्छाभेराप्तुमिति शाकपूणि' ( निरु० ५। २८ ) । नशिराप्नोतिकर्मा । यद्वा हे अच्छ निर्मलभाव अग्ने, नक्षि अस्मद्धोमस्थानं गच्छ । 'नक्ष गतौ' । यदा यदा वयं जुहुयामस्तदा समागच्छेत्यर्थ । किंच द्युमत्तमं रयि दा अतिदीप्तियुक्तं रयिं धनं देहि । ददातेर्लुडि रूपम् । 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः ॥ २५ ॥

षड्विंशी।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।
स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात् ।। २६ ।।
उ० तं त्वा शोचिष्ठ । यस्त्वमुक्तगुणस्तं त्वां ब्रवीमि | हे अग्ने, शोचिष्ठ शोचिष्मत्तमः शोचिरिति ज्वालानामसु पठितम् । छान्दसो मतुव्लोपः । दीदिवः संदीप्यस्य । दिवेर्ज्वलनार्थस्य लिटि क्वस्वन्तस्य रूपम् । सुम्नाय । द्वितीयार्थे चतुर्थी । सुम्नम् । नूनं निश्चयेन । ईमहे याचामहे । त्वत्तोsवश्यं सुखं भवतीत्यभिप्रायः । सखिभ्यः सखिभ्योऽर्थाय । सुम्नं नूनमीमह इत्यनुषङ्गः । स नो बोधि । यस्त्वमुक्तगुणः सोऽस्माकं बुध्यस्वाभिप्रायम् । बुध्वा च श्रुधीहवम् शृणु अस्मदीयमाह्वानम् । श्रुत्वा चाह्वानम् उरुष्याणः उरुष्यती रक्षतिकर्मा । रक्ष अस्मान् । कुतो रक्ष । अघायतः अघं पापं य इच्छति स अघायत् तस्मादघायतः शत्रोः । समस्मात् सर्वस्मात् ॥ २६ ॥
म० हे शोचिष्ठ दीप्तिमत्तम, हे दीदिव सर्वस्य दीपयितः , तं पूर्वोक्तगुणयुक्तं त्वा त्वां सखिभ्योऽर्थाय सुम्नाय । द्वितीयार्थे चतुर्थी । सुम्नं सुखं नूनं निश्चयेन ईमहे याचामहे । यद्वा सुम्नाय सुखार्थं सखिभ्योऽस्मत्सखीनामुपकाराय च त्वामीमहे । स त्वं नोऽस्मान् भवत्सेवकान् बोधि बुध्यस्व । हवमस्मदीयमाह्वानं श्रुधी शृणु । समस्मात्सर्वस्मात् अघायत शत्रोर्नोऽस्मानुरुष्य रक्ष । समशब्दः सर्वपर्यायः । शोचिरिति ज्वालानाम । शोचिरस्यास्तीति शोचिष्मान् मतुप् । अतिशयेन शोचिष्मान् शोचिष्ठ । 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५ ) 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इतीष्ठनि मतुपो लुक् । दीदिव दिवेर्ज्वलनार्थस्य लिडादेशक्वसन्तस्य रूपम् । 'मतुवसो रु सबुद्धौ छन्दसि' (पा० ८ । ३ । १) इति रुत्वम् । बोधि । 'बुध ज्ञाने' लोण्मध्यमैकवचने 'सेर्ह्यपिच्च' ( पा० ३ । ४ । ८ ) इति हि । 'बहुलं छन्दसि' (पा० | २ । ४ । ७३ ) इति शपो लुक् ‘हुझल्भ्यो हेर्धि ' ( पा० ६ । ४ । १०१)। छन्दसि गुणे घलोपौ । श्रुधी । 'श्रुपृकृवृभ्यश्छन्दसि' इति हेर्धि । संहितायाम् 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७ ) इति दीर्घः । उरुष्य उरुष्यती रक्षणकर्मा । | 'ऋचि तुनुघ-' (पा० ६ । ३ । १३३) इत्यादिना दीर्घ । । 'नश्च धातुस्थोरुषुभ्य' (पा० ८ । ४ । २७) इति न इत्यस्य णत्वम् । अघायत । अघं परस्यति अघायति । 'सुप आत्मन क्यच् (पा० ३ । १ । ८) इत्यत्र 'छन्दसि परेच्छायामपि वक्तव्यम्' इति क्यच् 'अश्वाघस्यात्' (पा. ७ । ४ । ३७) इत्याकारः । अघायतीति अघायन् तस्मात् अघायतः शतृप्रत्यये रूपम् ॥ २६ ॥